________________
धर्मसंग्रहे अधिकारः
॥२८॥
ओ, सीसा विगत तसिं । सीसावि तह गावकथा हास्यमधीयन गुरुसता, पुच्छिन्ना पंजा विअरइ वयरुब वाणा पादप्रसारणम् । वज़याशाइवि। आगम्मुफुड़ओ संतामओ अ मुट्ठ पिहिअमुहो ।
बालानां द्वे अपि पौरुष्यौ सूत्रस्यैव, गृहीतसूत्राणां तु द्वे अप्यर्थस्येति, तदुक्तं तत्रैव-"उस्सग्गेणं पढमा, छग्घ-12 स्वाध्याडिआ सुत्तपोरिसी भणिआ। बिइआ य अत्थविसया, निद्दिहा दिवसमएहिं ॥१॥ बिइअपयं बालाणं, अग-1 यविधिः हिअसुत्ताण दोवि सुत्तस्स । जे गहिअसुत्तसारा, तेसिं दो चेव अत्थस्स ॥२॥” इति । स च स्वाध्यायोवाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मकथारूपः पञ्चविधः, तत्र वाचनादानग्रहणविधिरेवम्-'उवविसइ उवज्झा-1
ओ, सीसा विअरंति वंदणं तस्स । सो तेसि सबसमयं, वायइ सामाइअप्पमुहं ॥१॥ सो गाहणाइकुसुलो, विअरइ वयरुब वायणं तेसिं। सीसावि तह सुणंति अ, जह सीसा सीहगिरिगुरुणो॥२॥' तथाऽन्यत्रापि | "पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम् । वर्जयेद्विकथां हास्यमधीयन् गुरुसंनिधौ ॥१॥” इति । प्रच्छनावि-10 धिस्त्वेवम्-"आसणगओन पुच्छिज्जा, सिज्जागओ कयाइवि । आगम्मुक्कडओ संतो, पुच्छिज्जा पंजलिउडो॥१॥'| परावर्त्तना चैवं श्राद्धानधिकृत्योक्ता साधूनामपि ज्ञेया-'इरिअं सुपडिक्कतो, कडसामइओ अ सुटु पिहिअमुहो। सुत्तं दोसविमुत्तं, सपयच्छे गुणइ सड्डो॥१॥' अनुप्रेक्षा चार्थचिन्तनं, साऽप्येवम्-जिणवरपवयणपायडणपउणे गुरुवयणओ सुणिअपुवे । एगग्गमणो धणिअं, चित्ते चिंतेइ सुविआरं ॥१॥ इति, धर्मकथा त्वेवं खरू-18 पतः-'सु धम्मुवएसं, गुरुप्पसाएण सम्ममववुद्धं । सपरोवयारजणगं, जोग्गस्स कहिज धम्मत्थी ॥१॥ इति । एवं च क्रियमाणः खाध्यायो बहुगुणाय, यतः पञ्चवस्तुके-आयहिअपरिन्ना भावसंवरो णवणवो असंवेगो। निकंपया तवो णिज्जरा य परदेसिअत्तं च ॥१॥" आत्महितपरिज्ञा खाध्यायाद्भवति, आत्महित
Jain Education indiahal
For Private & Personal Use Only
(OBw.jainelibrary.org