SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ तत्राल्पा-स्थविरकल्पा नेवृत्तौ चोपदेशकत्वेन यस्तत्ता, उपधिप्रमाणं च 2999090SasasASSSSSSSS 'सच' निरपेक्षयतिधर्मोऽल्पोपधितादिश्लोकत्रयेणोपदय॑मानो भवतीतिसम्बन्धः, तत्राल्प:-स्थविरकल्पापेक्षया न्यून उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्ता, उपधिप्रमाणं च प्राग्निरूपितमेव, तथा सूत्रम्-आगमः स एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता, तथा विहरतीत्येवंशीलो विहारी तस्य भावस्तत्ता, उग्रा ग्रामैकरात्रादिरूपेणोत्कृष्टा विहारिता विहारः, किमुक्तं भवति?-यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामेऽज्ञातः सन् स एकरात्रिं द्विरात्रं वा वसति, यथोक्तम्-"नो एगरायवासी एगं च दुगं च अन्नाए" जिनकल्पिकयथालन्दिकशुद्धपरिहारकास्तु ज्ञाता अज्ञाताश्च मासमिति । तथाऽपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः-परिहारः, नहि निरपेक्षो यतिः सापेक्षयतिरिवोत्सर्गासिद्धावपवादमपि समालम्ब्याल्पं दोषं बहुगुणं च कार्यमारभते, किन्तूत्सर्गप्राप्तं केवलगुणमयमेवेति । अत एव शरीरे-देहेऽप्रतिकर्मता, तथाविधग्लानाद्यवस्थायामपि प्रतीकारराहित्यं, तथा देशनायां-धर्मकथारूपायां धर्म श्रोतुमुपस्थितेष्वपि तथाविधप्राणिष्वप्रबन्धोऽभूरिभावो, निरपेक्षयतिर्हि एषणादिविषयं मुक्त्वा न केनापि साई जल्पति, 'एगवयणं दुवयण'मिति वचनप्रामाण्यात्, तथा सर्वदा-सर्वकालं दिवा रात्री चेत्यर्थः अप्रमत्तता-निद्रादिप्रमादपरिहारः तथा बाहुल्यात्-प्रायेण ऊर्ध्वस्थानं-कायोत्सर्गेऽवस्थानं, कदाचिदुपविशति जिनकल्पिकादिस्तदा नियमादुत्कटुक एव, नतु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् , तथा शुभध्याने धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्ता, तथा संसृष्टाऽसंसृष्टलक्षणेषणाद्वय गवयणं दुवयण मिश्वप्रबन्धोऽभूरिभावो, निरहित्यू, तथा देशनाया Jan Education For Private Personal use only How.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy