SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ परिचारणार्थ गच्छस्य जिनकल्पापेक्षया भाज्या सहपृथक्त्वं, न्यूनप्रक्षेपे तु काटी धर्मसंग्रहे भाष्ये-"एक्ककं पंचदिणे, पणएण य निढिओ मासो"त्ति, गच्छप्रतिबद्धानां च यथालन्दिकानां सक्रोशयोजन-निरपेक्षय. अधिकारः लक्षणः क्षेत्रावग्रहः आचार्याणामाभवति, तदुक्तम्-"गच्छे पडिबद्धाणं, अहलंदीणं तु अह पुण विसेसो । तिधर्मः उग्गह जो तेसिं तु, सो आयरिआण आभवइ ॥१॥” इति, अप्रतिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति । तथा जिनकल्पिकाश्च यथालन्दिका नियमान्निष्पतिकर्मशरीराः, स्थविरकल्पिकास्तु यथालन्दिका| ॥१८७॥ व्याधिग्रस्तं साधुं परिचारणार्थ गच्छस्य समर्पयन्ति, अन्यं च तत्स्थाने गृह्णन्ति, तथा स्थविरयथालन्दिका एकैकपतद्ग्रहकाः सप्रावरणाश्च, द्वितीयास्तु जिनकल्पापेक्षया भाज्या इति । गणमानमाश्रित्यैषां जघन्यं गणत्रयरूपं, उत्कृष्टं तु शतपृथक्त्वं, पुरुषप्रमाणं च पञ्चदशकरूपमुत्कृष्टं तु सहस्रपृथक्त्वं, न्यूनप्रक्षेपे तु एकादयोऽपि भवन्ति जघन्यतःप्रतिपद्यमानकाः, उत्कर्षतः पुनः शताग्रश एव, पूर्वप्रतिपन्नानां तु द्विधापि कोटीपृथक्त्वमेवेति निरूपिता निरपेक्षयतिधर्मपद्धतिः ॥ १५७ ॥ साम्प्रतं सूत्रसंदर्भेण संक्षेपतस्तां दिदर्शयिषुः श्लोकत्रयमाहस चाल्पोपधिता सूत्रगुरुतोगविहारिता । अपवादपरित्यागः, शरीरेऽप्रतिकर्मता ॥ १५५॥ ॥१८७॥ देशनायामप्रबन्धः, सर्वदा चाप्रमत्तता। ऊर्ध्वस्थानं च बाहुल्याच्छुभध्यानैकतानता ॥ १५६ ॥ उद्धृतायेषणाभिक्षा, क्षेत्रे षड्भागकल्पिते । गमनं नियते काले, तुर्ये यामे त्ववस्थितिः ॥१५७॥ ता निरपेक्षयानकाः, उत्कर्षतः पुनःपमुत्कृष्टं तु सहस्रपा Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy