________________
प्रतिक्रमण
धर्मसंग्रहे प्रायश्चित्तविशोधनार्थ शतोच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, तदुक्तम्-"देवसि पच्छित्तं, विसोहयंता कुणंति अधिकारःउस्त
उस्सग्गं । ऊसाससयपमाणं, विहिणा दिणपडिक्कमारंभे ॥१॥" साम्प्रतं तु परम्परया प्रतिक्रमणप्रान्ते क्रिय|माणो दृश्यते, अत्रान्तरे यदि निर्व्याघातो गुरुस्तदा सर्व एव सह गुरुणा प्रतिक्रमणं कुर्वन्ति, श्राद्धानां धर्मकथ
नादिना व्याघाते तु गुरवः पश्चादावश्यकभूमौ तिष्ठन्ति, यतः-"जइ पुण निवाघाओ, आवस्सं तो करेंति सवे॥७३॥
|वि । सड्डाइकहणवाघाययाए पच्छा गुरू ठति ॥१॥” शेषास्तु साधवो गुरुमापृच्छय खस्थाने यथारत्नाधिकतया सूत्रानुस्मरणार्थमावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति यावद्रोस्तत्रागमनं, आगत्य गुरौ स्थिते तु कायोत्सर्गे दैवसिकातिचारांश्चिन्तयन्ति इति, उक्तं च-"सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सहाणे । सुत्तत्थसरणहे, आयरिऍ ठिअंमि देवसि॥१॥” अत्रापवादमाह-"जो हुज उ असमत्थो, बालो वुड्डो वि वाहिओ वावि । सो आवस्सयजुत्तो, अच्छिज्जा णिजरापेही ॥१॥” यो बालादिरशक्तः स आवश्यकयुक्तस्तस्यामेव शप्रतिक्रमणभूमौ उपविष्टः कायोत्सर्ग करोत्येवं निर्जरापेक्षी तिष्ठेदिति । अत्र केचिदेवं भणन्ति यदुत-ते साधवः
सामायिकसूत्रं पठित्वा तिष्ठन्ति कायोत्सर्गे, स्थिताश्च ग्रन्थार्थान् चिन्तयन्ति तावद्यावद्दुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकातिचारांश्चिन्तयति, तेऽपि गुरौ तथा स्थिते तूष्णींभावेन कायोत्सर्गस्था एव दैवसिकातिचारांश्चिन्तयन्ति, अन्ये त्वेवं ब्रुवते, यदुत-ते साधवः सूत्रार्थं स्मरन्तस्तावत्तिष्ठन्ति, यावद्गुरुरागतः ॥ ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, पठित्वाति
ठित्वा तिष्टायोत्सर्ग करोल्पकारापेही पाह-जो हज सच्छित्ताण तिरा स्थिते तु काया
त्सर्गे, स्थितपक्षी तिष्टेदिति आदिशक्तः स
॥७३॥
Jain Education introl
For Private & Personel Use Only
Ollww.jainelibrary.org