SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ धिकासिकाः संज्ञावेगात्पीडितः सन् याति, ता अपि तिस्रः, एका वसतेरासन्नतरप्रदेशेऽन्या मध्येऽन्या दूरे, एवमेता अन्तरङ्गणस्य षट्, तथा षट् बाह्यतोऽङ्गणस्य भवन्ति । “एमेव य पासवणे, बारस चउवीसइं तु पेहित्ता । कालस्सवि तिन्नि भवे, अह सूरो अस्थमुवयाइ ॥१॥" सुगमा । नवरं कालस्यापि ग्रहणे तित्र एव भूमयः प्रत्युपेक्षणीयाः, ताश्च जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, दिनचर्यायामपि-"चउभागवसेसाए, चरिमाए पोरिसीह कालस्स । पडिकमिऊण कुणंतो, थंडिलपडिलेहणे तत्तो ॥१॥ अहिआसिअणहिआसिअ, बहिरंतो दूर मज्झ आसन्ने । मुत्तुचारे बारस, बारस कालंमि भूमितिअं॥२॥” इति । ८७ । इदानीं ततः परं यत्कर्त्तव्यं । तदाह आवश्यककृतिः कालग्रहस्तारात्रयेक्षणे । ततः कालिकसूत्राद्यध्ययनादि यथाविधि ॥ २७ ॥ 'आवश्यककृतिः' प्रतिक्रमणमन्वयः प्राग्वदेव, तच्च मण्डल्यां भवतीति तद्विषयोऽयं क्रमः पञ्चवस्तुकोक्तः-1 'इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण, जाणणहा सुसाहूणं ॥१॥ ततः सर्वेऽप्या-ASI IS वश्यकप्रदेशे मिलंति, तत्रैवं व्यवस्था दिनचर्योक्ता-"पुवाभिमुहा उत्तरमुहा य आवस्सयं पकुवंति । सिरिव-19 च्छाकाराए, आगमविहिआइ ठवणाए ॥१॥ आयरिआ इह पुरओ, दो पच्छा तिण्णि तयणु दो तत्तो। तेहिंपि तयणु इक्को, नवगणमाणा इमायरणा ॥२॥" स्थापना-अत्र च प्रतिक्रमणारम्भे प्रथमं दैवसिक-1 Jain Education Inter ! For Private & Personel Use Only NMaw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy