________________
धर्मसंग्रहे अधिकारः
ति०
॥७२॥
तानि च शुष्यन्ति सन्ति प्रेक्षयेत्, अपहरणभयात् 'कल्लाणं'ति पश्चात्तस्य प्रक्षालनप्रत्ययं एककल्याणका
उच्चारप्र. प्रायश्चित्तं दीयत इत्यलं प्रसङ्गेन ॥८६॥ साम्प्रतं सर्वोपकरणप्रतिलेखनानन्तरं यत्कर्त्तव्यं तदाह
श्रवणका
लभूमिप्रततः खाध्यायकरणं, मुहूर्त यावदंतिमम् । तत्रोच्चारप्रश्रवणकालभूमिप्रमार्जनम् ॥ ८७॥ 'ततः' सर्वोपधिप्रतिलेखनानन्तरं 'खाध्यायकरणं सापेक्षयतिधर्मों भवतीत्यन्वयः,तच्च कियचिरं भवतीत्याह'अंतिम चरमं 'मुहूर्त' दिनषोडशांशरूपं यावत्, यावदन्त्यमुहूर्त न प्राप्तं तावत्स्वाध्यायः कर्त्तव्य इत्यर्थः, यतो दिनचर्यायाम्-"अह पुणरवि सज्झाओ, सुत्तं वाएइ सुत्तगाहीणं । अत्थत्थीणं गुरुणो, कहंति तह चेव अत्थंपि ॥१॥” इति । चरमे च मुहूर्तेप्राप्ते किं कर्त्तव्यमित्याह-तत्र' अन्त्यमुहूर्ते उच्चारो-विड्विसर्जन, प्रश्रवणं-151 कायिकाव्युत्सर्जनं, कालभूमयः कालग्रहणस्थानानि, तासां प्रमार्जनं प्रत्युपेक्षा । अयं भावा-शेषमुहर्ने खाध्यायादुत्थाय साधुादशोचारभूमीर्वादश [च] प्रश्रवणभूमीश्च प्रत्युपेक्षते, यदुक्तमोघनियुक्ती-"चउभागवसेसाए, चरिमाए पडिक्कमित्तु कालस्स । उच्चारे पासवणे, ठाणे चउवीसई पेहे ॥१॥" द्वादश भूमयश्चैवम्-“अहियासिआ उ अंतो, आसन्ने मज्झि तहय दूरे य । तिन्नि व अणहिआसे, अंतो छ छच्च बाहिरओ ॥१॥" व्याख्या-अधि-16॥७२॥ का(ध्या)सिका भूमयो याः संज्ञावेगेनापीडितः सुखेनैव गन्तुं शक्नोति, एवंविधा अन्तर्मध्येऽङ्गणस्य तिस्रः प्रत्यु-1 पेक्षणीयाः। कथम् ?-एका वसतेरासन्नेऽन्या मध्येऽन्या दूरे एवमेतास्तिस्त्रः स्थण्डिलभूमयो भवन्ति । तथा अन-18
Jain Education Intel
For Private & Personal Use Only
Www.jainelibrary.org