SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter रोधेन वर्त्तते । असदारम्भिणस्तस्य पौरुषघ्नी प्रकीर्त्तिता ॥ ३ ॥ निःखान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥ ४ ॥” इति । ततोऽत्र निर्दोषेतिविशेषणात् सर्वसम्पत्करी भिक्षा ग्राह्या । तदर्थाटने क्रमश्चैवं भिक्षासमये प्राप्ते कृतकायिकादिव्यापारः साधुः क्षमाश्रमणपूर्व मुखवस्त्रिकां प्रतिलिख्य पुनः क्षमाश्रमणपूर्वं भगवन् ! पात्राणि स्थाने स्थापयामीत्युक्त्वा तानि च प्रतिलिख्य प्रमार्ज्य च पटलयुक्तान्युद्धाय च वामकरधृतदण्डको गुरुपुरतश्च स्थित्वोपयोगं करोति, सांप्रतीनसामाचार्यां तु बालाद्यनुग्रहार्थं प्रभातसमय एवोपयोगः क्रियते, यदुक्तं दिनचर्यायाम् - "पत्ते भिक्खासमए, पणमिअ पडिलेहिऊण मुहपुत्तिं । नमिऊण भणइ भयवं !, ठाणे ठावेमि पत्ताणि ॥ १ ॥ पडिलेहिअ सुपमज्जिअ, तत्तो पत्ताणि पडलजुताणि । उग्गाहिअ गुरुपुरओ, उवओगं कुणइ उवउत्तो ॥ २ ॥ संपइ सामायारी, दीसइ एसा पभायसमयमि । जं किज्जइ उवओगो, बालाइ अणुग्गहट्ठाए ॥ ३ ॥” पंचवस्तुकेऽपि - "काइ अमाइअजोगं, काउं घेत्तूण पत्तए ताहे । दंडं च संजयं तो, गुरुपुरओ ठवित्तु (गति) उवउत्तो ॥ १ ॥” उपयोगकरणविधिस्त्वेवं तत्रैव - "संदिसह भणति गुरुं, उवओग करेमु तेणऽणुण्णाया । उवओगकरावणिअं, करेमु उस्सग्गमिच्चाइ ॥१॥” व्याख्या -संदिश| तेति गुरुं भणति, किमित्याह - 'उपयोग करेमि त्ति " इच्छाकारेण संदिसह भगवन् ! उपयोग करूं" इति भणतीत्यर्थः । तत " उपयोगकरावणिअं करेमि काउस्सग्गं अण्णत्थ" इत्यादि भणति, "अह कड्डिऊण सुत्तं, अक्खलि| आइगुणसंअं पच्छा । चिट्ठन्ति काउसग्गे, चिंर्तिति अ लथ मंगलयं ॥ २ ॥” सुगमा, परं 'मङ्गलयं'ति पञ्च For Private & Personal Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy