SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विणमि मासकप्पस्स। विनिशेषदिनेषु वेकमेव, यतस्तत्रैव । तदास्तद्विधिश्च प्रागुक्त ए धर्मसंग्रहे | भिक्षाकालस्तदनुसारेण पौरुषीयुगलं नेयमिति पर्यवसन्नं, तथा चोक्तं तत्रैव-"खित्तमि जत्थ जो खलु, गोअर-18| अर्थपौरुअधिकारःचरिआइ वट्टए कालो । तं साहिजसु पोरिसीजुअलं पुण तयणुसारेणं ॥३॥” इति, भिक्षाकालश्चोत्सर्गत-1||षी। कृत उ स्तृतीयपौरुषी, मासकल्पपर्यन्तदिने विहारकालोऽप्युत्सर्गतः सैव, यदुक्तं तत्रैव-"तइआइ पोरिसीए, पज्जत्त-1||पयोगे भिदिणमि मासकप्पस्स । विहिणा कुणसु विहारं, दूरंमि उ बिइअपढमासु ॥१॥” इति । चैत्यानि चाष्टमीचतु क्षाटनं दश्योः सर्वाणि वन्दनीयानि, शेषदिनेषु वेकमेव, यतस्तत्रैव-"अहमिचउद्दसीसुं, सवाणिवि चेइआइ वंदिजा। सवेवि तहा मुणिणो, सेसदिणे चेइअं इकं ॥१॥” इति । तद्भेदास्तद्विधिश्च प्रागुक्त एवेति नात्र प्रपश्चितः ॥ ८१॥ इदानीं तृतीयपौरुषीविषयं यत्कर्त्तव्यं तदाह कृत्वोपयोगं निर्दोषभिक्षार्थमटनं तदा । आगत्यालोचनं चैत्यवन्दनादिविधिस्ततः ॥ २२ ॥ 'तदा' तस्मिन् काले भिक्षाकाले इत्यर्थः ‘उपयोग कालोचितप्रशस्तव्यापारं कृत्वा' विधाय निर्दोषा-गवेषणैषणादिदोषरहिता, सर्वसम्पत्करीत्यर्थः या भिक्षा-भिक्षणं तदर्थ-तत्प्रयोजनाय अटनं-गमनं सापेक्षयतिधर्मो भवतीति क्रियान्वयः। अत्रायं भावः-भिक्षा त्रिधा-सर्वसंपत्करी पौरुषनी वृत्तिकरी चेति, तल्लक्षणं । चेदम्-“यतिानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥१॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेतिशुभाशयात् ॥२॥ प्रव्रज्याप्रतिपन्नो यस्तद्वि-18 । इदानीं तृतीया सेसदिणे चेहरा , यतस्तत्रैव-"अहमिचा INHI Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy