SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः कृत उपयोगे मिक्षाटनं मङ्गलं नमस्कार कायोत्सर्गे चिंतयन्ति । अत्र पक्षद्वयमाह-"तप्पुवयं जयत्थं, अन्ने उ भणंति धम्मजोगमिणं । गुरुबालबुहसिक्खग एसेमि ण अप्पणो चेव ॥३॥” तत्पूर्वकं-नमस्कारपूर्वकं यदर्थं तच्च चिन्तयन्ति सम्यगनालोचितस्य ग्रहणप्रतिषेधात् यस्माद्यावन्नालोचितं हृदि तावन्न किंचिद्वाचं, अन्ये आचार्या इत्थं भणन्ति-धर्मयोगमेनं चिन्तयन्तीति। किंविशिष्टम् ?-गुरुबालवृद्धशैक्षकैरेषे एतदर्थं न आत्मन एवार्थ, ॥३॥ ततः किम् ? इत्याह"चिन्तेउ तओ पच्छा, मंगलपुर भणंति विणयणया । संदिसहत्ति गुरूविअ, लाभोत्ति भणइ उवउत्तो॥४॥" चिन्तयित्वा च पश्चात् 'मङ्गलपुवंति 'नमो अरिहंताणं'ति भणनपूर्व विनयनता भणन्ति, किमित्याह-संदिशतेति, यूयमनुजानीतेत्यर्थः । गुरुरपि भणति-'लाभो त्ति कालोचितानुकूलानपायित्वात्, उपयुक्तो-निमित्तेष्वसंभ्रान्तः । ततः किमित्याह-"कह घेत्थमोत्ति पच्छा, सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्ति, जह गहि पुवसाहहिं ॥५॥” ततः कथं गृहीष्यामः ? एवं पश्चात् सविशेषनतास्ते साधवः सम्यग् भणन्ति, ततो गुरुरप्याह-यथागृहीतं पूर्वसाधुभिरित्यनेन गुरोरसाधुपायोग्यभणनप्रतिषेधमाह । “आवस्सिआएँ जस्स य, जोगुत्ति भणित्तु ते उणिग्गंति । णिक्कारणे ण कप्पइ, साहूणं वसहिणिग्गमणं ॥५॥" आवश्यिक्या-साधुक्रियाभिधायिन्या हेतुभूतया 'जस्स य जोगुत्ति' भणित्वा निर्गच्छन्ति वसतेः, तस्यार्थस्त्वेवम्-यस्य वस्तुनो वस्त्रपात्रशैक्षादेर्योगः-संयमोपकारकः संबन्धो भविष्यति, तं गृहिष्यामीत्यर्थः, किमेतदित्याह-निष्कारणे न कल्पते साधूनां वसतिनिर्गमनं, तत्र दोषसम्भवादिति । यस्य योग इत्यस्याकरणे च दोषः, यदुक्तमोघनियुक्ती ॥३४॥ in Education For Private Personel Use Only Irww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy