________________
शिक्षा प्रतिदिनक्रियाभ्यासः तस्यै तदर्थं नतूदरपूर्वाद्यर्थमिति भावः । गुरोः - प्रव्राजकाचार्यस्य अन्तेवासिता - शिष्यभावः, सा च कादाचित्की अपि स्यादित्यत आह- 'अन्वहं' प्रतिदिनं यावज्जीवमित्यर्थः । अत्र (अन्तेवासिता) जन्ते समीपे वसतीतियोगाश्रयणेन सहवाससह भोजन सहशयनसहप्रतिक्रमणसहग्रामान्तरगमनादिरूपा महाभाष्योक्ता द्रष्टव्या, पारमर्षेऽप्युक्तम्- " [तद्दिट्ठीए तम्मोत्तीए तप्पुरक्कारे] तस्सण्णी तण्णिवेसणे जयंविहारी चित्तणिवाई पंथणिज्झाई पलिबाहिरे पासिय पाणे गच्छेज्जा" इत्यादि । [ व्याख्या - तस्य - गुरोर्दृष्टिस्तया वर्त्तितव्यं हेयोपादेयेषु, तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यं, तस्याचार्यस्य पुरस्कारः - सर्वकार्येष्वग्रतः स्थापनं तद्विषये यतितव्यं, तथा तस्याचार्यस्य संज्ञा-ज्ञानं तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचितया कार्य कुर्यात्, तस्य गुरोः निवेशनं स्थानं यस्यासौ तन्निवेशनः सदा गुरुकुलवासी स्यात्, तत्र च गुरुकुले वसन् किंभूतः स्यादित्याह - यतनाविहरणशील इति । तथा चित्तम् - आचार्याभिप्रायस्तेन निपतितुं क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती, पन्थानं गुरोः क्वचिद्गतस्य निर्ध्यातुं प्रलोकितुं शीलमस्येति पन्थनिर्ध्यायी, उपलक्षणं चैतत् - शिशयिषोः संस्तारकप्रलोकी, बुभुक्षोराहारान्वेषी, इत्यादिना गुरोराराधकः स्यात्, किंच परि:- समन्ताद्गुरोरवग्रहात् पुरतः पृष्ठतोऽवस्थानं कार्यमृते बाह्यः स्यात्, तथा कचित्कार्यादौ गुरुणा प्रेषितो दृष्ट्वा प्राणिनो गच्छेदिति] तथा "ओसाणमिच्छे मणुए समाहिं, अणोसिएऽणंतकरेति णचा । ओभासए ता दविअस्स वित्तं, ण णिकसे बहिआ आसुपने ॥ १ ॥ " 'अवसानं' गुरोरन्तिकं स्थितः, 'समाधिं' सन्मार्गानुष्ठानरूपाम् 'इच्छेत्'
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org