________________
धर्मसंग्रहे IS'मनुजः' साधुः, यावज्जीवं गुरुकुलवासी स्यादित्यर्थः । गुरोरन्तिकेऽनुषितः-अव्यवस्थितः खच्छन्दचारी कर्मणो-18 भावयतिगरः|ऽनन्तकरः-अन्तकारी न स्यात् इति ज्ञात्वा, गुरुं सेवते, तद्रहितस्य विज्ञानमुपहास्यं भवेदितः 'द्रव्यस्य' मुक्तियो- लिङ्गानि
ग्यस्य साधोः 'वृत्तं अनुष्ठानम् 'उद्भासयन्' (प्रकाशयन् अनुष्ठानेन) न निष्कसेत् गच्छाहहिर्न निर्गच्छेत् ,आशु-18 प्रज्ञः-पण्डितः।” एतेन वाद्यवृत्त्या नाम्ना गुरुकुलवासं वदन्तः सम्यग्गुरुकुलवासमसेवमानाः प्रत्युक्ता द्रष्टव्याः, यावजीवं तच्छिष्यभावस्यैव महाफलत्वात्, पठ्यते च-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ।धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥१॥” अत एव सकलाचारस्य मूलभूतो गुरुकुलवासः सुधर्मखामिना जम्बूखामिनमुद्दिश्य “सुअं मे आउसंतेणं भगवया एवमक्खाय” इत्यादिना प्रज्ञप्तः । भावयतेश्च परमं लिङ्गमिदमेव, यत उपदेशपदे-“ए अ (तु) अस्थि लक्खणमिसिस्स नीसेसमेव धम्मस्स । तह गुरुआणासंपाडणं च गमगं इहं लिंगं ॥१॥” इति ।[ एतद्गुणयोगादेव माषतुषादीनां चारित्रं पञ्चाशके उपदिष्टं, तथा च तद्गाथा"गुरुपारतंतनाणं सद्दहणं एअसंगयं चेव । इत्तो उ चरित्तीणं मासतुसाईण णिद्दिढें ॥१॥” इति ] अत्र प्रसङ्गतो धर्मरत्नप्रकरणोक्तानि भावयतिलिङ्गानि प्रदर्यन्ते, तथाहि-"एअस्स उ लिगाई सयला मग्गाणुसारिणी किरिआ १। सद्धा पवरा धम्मे २ पन्नवणिज्जत्तमुजुभावा ३॥१॥ किरिआसु अप्पमाओ ४ आरंभो स-15 कणिजणुठाणे ५। गुरुओ गुणाणुरागो ६ गुरुआणाराहणं परमं ७॥२॥” इति मार्गानुसारिणी क्रियेति-आगमनीत्या बहुसंविग्नाचरणया वाऽऽचरणं, यतः-"मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णो । उभयाणु
ersesercedeseekeesesesercededesese
१५
Jain Education in
For Private Personel Use Only