SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे IS'मनुजः' साधुः, यावज्जीवं गुरुकुलवासी स्यादित्यर्थः । गुरोरन्तिकेऽनुषितः-अव्यवस्थितः खच्छन्दचारी कर्मणो-18 भावयतिगरः|ऽनन्तकरः-अन्तकारी न स्यात् इति ज्ञात्वा, गुरुं सेवते, तद्रहितस्य विज्ञानमुपहास्यं भवेदितः 'द्रव्यस्य' मुक्तियो- लिङ्गानि ग्यस्य साधोः 'वृत्तं अनुष्ठानम् 'उद्भासयन्' (प्रकाशयन् अनुष्ठानेन) न निष्कसेत् गच्छाहहिर्न निर्गच्छेत् ,आशु-18 प्रज्ञः-पण्डितः।” एतेन वाद्यवृत्त्या नाम्ना गुरुकुलवासं वदन्तः सम्यग्गुरुकुलवासमसेवमानाः प्रत्युक्ता द्रष्टव्याः, यावजीवं तच्छिष्यभावस्यैव महाफलत्वात्, पठ्यते च-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ।धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥१॥” अत एव सकलाचारस्य मूलभूतो गुरुकुलवासः सुधर्मखामिना जम्बूखामिनमुद्दिश्य “सुअं मे आउसंतेणं भगवया एवमक्खाय” इत्यादिना प्रज्ञप्तः । भावयतेश्च परमं लिङ्गमिदमेव, यत उपदेशपदे-“ए अ (तु) अस्थि लक्खणमिसिस्स नीसेसमेव धम्मस्स । तह गुरुआणासंपाडणं च गमगं इहं लिंगं ॥१॥” इति ।[ एतद्गुणयोगादेव माषतुषादीनां चारित्रं पञ्चाशके उपदिष्टं, तथा च तद्गाथा"गुरुपारतंतनाणं सद्दहणं एअसंगयं चेव । इत्तो उ चरित्तीणं मासतुसाईण णिद्दिढें ॥१॥” इति ] अत्र प्रसङ्गतो धर्मरत्नप्रकरणोक्तानि भावयतिलिङ्गानि प्रदर्यन्ते, तथाहि-"एअस्स उ लिगाई सयला मग्गाणुसारिणी किरिआ १। सद्धा पवरा धम्मे २ पन्नवणिज्जत्तमुजुभावा ३॥१॥ किरिआसु अप्पमाओ ४ आरंभो स-15 कणिजणुठाणे ५। गुरुओ गुणाणुरागो ६ गुरुआणाराहणं परमं ७॥२॥” इति मार्गानुसारिणी क्रियेति-आगमनीत्या बहुसंविग्नाचरणया वाऽऽचरणं, यतः-"मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णो । उभयाणु ersesercedeseekeesesesercededesese १५ Jain Education in For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy