SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सारिणी जा सा मग्गणुसारिणी किरिआ॥१॥" शेषं सुगमं । प्रवरश्रद्धालक्षणानि चत्वारि, यथा-"सद्धा तिव्वभिलासो धम्मे पवरतणं इमं तीसे । विहिसेवणा १ अतित्ती २ सुदेसणा ३ खलिअपरिसुद्धी४॥१॥" अतृप्तिानचारित्रतपोविनयकर्मसु, सुदेशना शुद्धप्ररूपणेति, गुरुकुलवासस्य च भावयतिपरमलिङ्गत्वादेव तं विमुच्य दुष्करक्रियाकारिणामपि पञ्चाशके प्रायोऽभिन्नग्रन्थित्वमुक्तं, तथा च तत्पाठ:-"जे उ तहविवज्जत्था सम्मं गुरुलाघवं अयाणंता । साभिग्गहकिरिअरया पवयणखिंसावहा खुद्दा ॥१॥ पायं अभिन्नगंठीतमा उ8 तह दुक्करंपि कुव्वंता । बज्झव्व ते उ साहू धंखाहरणेण णेअब्वा ॥२॥” अत एवानन्तज्ञानवतापि गुरुकुल-18 वासो न त्यज्यते, तथा च पारमार्षम्-"जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिठ्ठइज्जा, अणंतनाणोवगओवि संतो॥१॥"गुरुहेलायां च महान्तो दोषा उक्ताः, तदुक्तम्-"जे आवि मंदित्ति गुरुं विइज्जा, (त्ता)डहर इमे अप्पसुअत्तिनचा। हीलंति मिच्छं पडिवजमाणा, कुणंति आसायण ते गुरूणं॥ ॥१॥ पगईइ मंदावि हवंति एगे, डहरावि जे सुअबुद्धोववेआ। आयारमंता गुणसुट्टिअप्पा, जे हीलिआ अग्गिरिव भासकुज्जा ॥२॥जे आवि नागं डहरंति णचा, आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो,IS| निअच्छई जाइपहं खु मंदे ॥३॥" न चैकादिगुणहीनोऽपि मूलगुणसम्पन्नो गुरुस्त्याज्यः, तदुक्तं पञ्चाशके “गुरुगुणरहिओ अ इहं, दहब्बो मूलगुणविउत्तो जो । णउ गुणमेत्तविहीणोत्ति चंडरुद्दो उदाहरणं ॥१॥" थि[ मूलगुणवियुक्त इति, महाव्रतरहितः सम्यग्ज्ञानक्रियारहितो वेति तद्वृत्तिः ] कतिपयगुणहीनस्यापि गुरोर्वर्ज-18 सतो॥१॥"मागी जलणं नमसे २॥"अता पायं अभिन्ना Jain Education in Hor For Private Personal use only ( O w .jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy