SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे 18 आए असुरकुमाराणं, चउमासपरिआए गहणक्खत्तताराणं जोइसिअदेवाणं, पंचमासपरिआए चंदिमसूरि यतिधर्मः अधिकारः आणं जोइसिआणं जोईसराणं, छम्मासपरिआए सोहम्मीसाणदेवाणं, सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरिआए बंभलंतगाणं देवाणं, णवमासपरिआए महामुक्कसहस्साराणं देवाणं, दसमासपरि आए आणयपाणयआरणअचुआणं देवाणं, इगारसमासपरिआए गेविजाणं देवाणं, बारसमासपरिआए अणु-IS ॥१४॥ ३त्तरोववाइआणं देवाणं तेउल्लेस्सं वीइवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ परिणि व्वा[इ सव्वदुक्खाणमंतं करेइ” ॥ ८६ ॥ इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयन्नाहसापेक्षो निरपेक्षश्च, यतिधर्मो द्विधा मतः । सापेक्षस्तत्र शिक्षायै, गुर्वन्तेवासिताऽन्वहम् ॥ ८७॥ । 'यतिधर्म' उक्तलक्षणमुनिसम्बध्यनुष्ठानविशेषो 'द्विधा' द्वाभ्यां प्रकाराभ्यां, 'मतः' प्ररूपितो, जिनैरिति-18 |शेषः। द्वैविध्यमेवाह-सापक्षो निरपेक्षश्च' इति, तत्र गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिर्गच्छाद्यपेक्षारहित इत्यर्थः, तयोर्धर्मोऽपि क्रमेण गच्छवासलक्षणो जीतकल्पादिलक्षणश्च सापेक्षो निरपेक्षश्चोच्यते, धर्मधर्मिणोरभेदोपचारात् 'तत्र तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात् अयं सापेक्षयतिधर्मो भवतीति क्रियासम्बन्धः, एवमग्रेऽपि योज्यं, स च यथा 'शिक्षायै' इत्यादि, शिक्षा-अभ्यासः सा द्विधा-ग्रहणाशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणाशिक्षा-प्रतिदिनसूत्रार्थग्रहणाभ्यासः, आसेवना Jain Education in a For Private & Personal Use Only ICHw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy