________________
धर्मसंग्रह हवंति कजाई कीरंति ॥३॥ आयारपकप्पो अ नवमे पुवंमि आसी सोही अ । तत्तोविअ निज्जूढो, इआणि गणानअधिकारःतो इह स किं न भवे? ॥४॥ तालुग्घाडणिओसोवणाइविजाहिं तेणगा आसी । इम्हि ताउ न संती, तहावियोगान
किं तेणगा ण खलु ? ॥५॥ पुविं चउदसपुच्ची, इण्हि जहण्णो पकप्पधारी अ । मज्झिमग कप्पधारी, कह सोज्ञाधिक
उण होइ गीअत्थो? ॥६॥ पुट्विं सत्थपरिणा, अहीअपढिआइ होउवट्ठवणा। इहि छज्जीवणिया किं साउन ॥१६४॥
होउबट्ठवणा?॥७॥ बितिअंमि बंभचेरे, पंचम उद्देस आमगंधमी ॥ सुत्तमि पिंडकप्पी इह पुण पिंडेसणाए उ| ॥७॥पूर्व आचारान्तर्गते लोकविजयनानि द्वितीयेऽध्ययने यः पंचम उद्देशकस्तस्मिन् यदामगन्धिसूत्रम्"सवामगन्धं परिन्नाय निरामगंधो परिवए"त्ति, तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत्, इदानीं पुनर्दशवकालिकान्तर्गतायां पिण्डैषणायां सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति, "आयारस्स उ उवरिं, उत्तरझयणाओ आसि पुविं तु । दसवेआलिअ उवरिं, इआणि ते किं न होती उ?॥९॥ मत्तंगाइ तरूवर, न संति इहि न होंति किं रुक्खा। महजूहाहिवदप्पिअपुर्वि वसभा ण पुण इण्हिं ॥१०॥ पुचिं कोडीबद्धा, जहाविअ नंदगोवमाईणं । इण्हिं न संति ताई, किं जूहा ते न होंती उ? ॥११॥ साहस्सी मल्ला खलु, महपाणा आसि पुरजोहा उ । तत्तुल्ल नत्थि इण्हिं, किं ते जोहा ण होती उ ? ॥१२॥ पुचिं छम्मासेहि, परिहारेणं च आसि सोही उ । सुद्धतवेणं निविइआइ इहि विसोही अ ॥१३॥ 'परिहारेण'न्ति ॥१६॥ परिहारतपसा । किह पुण एवं सोही, जह पुचिल्लासु पच्छिमासुं वा । पुक्खरणीसुं वत्थाइआणि सुझंति तह!
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org