________________
धर्मसंग्रह क्रिया ४ऽनगार ५ माद्रकीयं ६ नालंदीयं ७ चेति सप्त । 'चतुर्विशत्या देवैः' ऋषभादिजिनैः, अथवा दश भव-IS साधुप्रतिअधिकारः नपतयोऽष्टधा व्यन्तराः पञ्चधा ज्योतिष्का एकविधा वैमानिकाः सर्वमीलने चतुर्विशतिः । 'पञ्चविंशत्या भाव- क्रमणं
नाभिः' महाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्च व्रताधिकारे वक्ष्यन्ते, ताभिः, षड्विंशत्या दशाकल्प-18/ व्याख्या व्यवहाराणामुद्देशनकालैः' उद्देशसमुद्देशानुज्ञानार्थं षड्वन्दनकदानकायोत्सर्गत्रयमयसमयप्रसिद्धक्रियाविशेषैः, ते चैवं दशाश्रुतस्कन्धस्य दशवध्ययनेषु दशसु च कल्पस्य षट्सु च व्यवहारस्योद्देशकेष्विति, तैरविधिना 81 गृहीतः। 'सप्तविंशत्याऽनगारगुणैः' साधुगुणैः, ते चामी-व्रतषटुं ६ पश्चेन्द्रियजयः ११ भावशुद्धिः १२ प्रत्युपेक्षादिकरणशुद्धिः १३ क्षमा १४ वैराग्यं १५ अकुशलमनोवाकायनिरोधः १८ षट्कायरक्षा २४ संयमयोगयुक्तता |२५ शीतादिवेदनासहनं २६ मारणान्तिकोपसर्गादिसहनं २७ । 'अष्टाविंशत्या आचारप्रकल्पैः' आचारः-आचा-II राङ्ग, प्रकल्पो निशीथाध्ययनं तस्यैव पञ्चमचूला, आचारेण सहितः प्रकल्प आचारप्रकल्पस्तस्मिन् , पञ्चविंशत्यध्ययनात्मकत्वात् पञ्चविंशतिविध आचारः, उद्घातिममनुघातिममारोपणेति त्रिधा प्रकल्पमीलनेऽष्टाविंशति-19 विधः, तत्र पञ्चविंशतिरध्ययनान्यमूनि-"सत्थपरिण्णा १ लोगविजओ२सीओसणिज ३ संमत्तं ४। आवंती लोगसारं ५ धुय ६ विमोहो ७ वहाणसुअं ८ महापरिण्णा ९ पिंडेसणा १० सिजा ११ ईरिआ १२ भासा- ८३ ॥ जायं १३ वत्थेसणा १४ पाएसणा १५ उग्गहपडिमा १६ ठाणसत्तिक्कयं १७ निसीहियासत्तिकयं १८ उच्चारपासवणसत्तिक्कयं १९ सद्दसत्तिक्कयं २० रुवसत्तिक्कयं २१ परकिरिआसत्तिक्कयं २२ अन्नोन्नकिरिआसत्तिक्कयं २३%81
कोपसगापाचारेण सातिममा सीओ
nin Education in
For Private & Personel Use Only
Maliw.jainelibrary.org