________________
धर्मसंग्रहे अधिकारः
३
॥२१॥
Jain Education Int
पाणिवहप्पमुहाणं, कुसुमिणभावे भवंति उज्जोआ । चत्तारि चिंतणिज्जा, सनमुक्कारा चउत्थस्स ॥ २ ॥” इति । ततश्च 'देवगुर्वादिनति' रिति, देवनतिश्चैत्यवन्दनं, गुर्वादिनतिः - चतुर्भिः क्षमाश्रमणैर्गुर्वादिनमस्त्रिया, ततोऽनन्तरं च 'स्वाध्यायनिष्ठता' खाध्यायो - वाचनादिस्तस्मिन् यथासम्भवं निष्ठता - एकाग्रता, उपलक्षणत्वात् पूर्वगृहीततपोनियमाभिग्रहचिन्तनधर्मजागरिकाकरणादि, यतः - "जिणनमणमुणिणमंसणपुव्वं तत्तो कुणंति सज्झायं । चिंतति पुव्वगहिअं, तवणियमाभिग्गहप्पमुहं ॥ १ ॥ किं सक्कणिज्जकज्जं, न करेमि ? अभिग्गहो अ को उचि ओ ? । किं मह खलियं जायं ? कह दिअहा मज्झ वच्च॑ति ? ॥ २ ॥ कह नहु पमायपके, खुप्पिस्सं! किं परो व अप्पो वा । मह पिच्छइ अइआरं ?, इअ कुज्जा धम्मजागरिअं ॥ ३ ॥ " ब्राह्म्ये च मुहूर्ते निर्मलबुद्ध्युदयाद्भवति धर्मकर्मोपायचिन्तनं सफलमिति धर्ममयमनोरथान् चिन्तयेदिति भावार्थः । यतस्तत्रैव "जामिणिविरामसमए, सरए सलिलं व निम्मलं नाणं । इअ तत्थ धम्मकम्मे, आयमुवायं विचिंतेजा ॥ १ ॥ ९१ ॥ साम्प्रतं तत आरभ्योद्घाटपौरुषीं यावद्यद्यत्कर्त्तव्यं तदाह
| काले च कालग्रहणं, ततश्चावश्यक क्रिया । द्राक् प्रत्युपेक्षणा सम्यग्, स्वाध्यायश्चाद्यपौरुषीम् ॥ ९२ ॥
'काले' यथोक्तवेलायां 'कालस्य' प्रस्तावात् प्राभातिकलक्षणस्य 'ग्रहण' निरूपणं सापेक्षयतिधर्मो भवतीति | क्रियासमन्वयः । प्राभातिककालस्य च ग्रहणकालो रात्रिचतुर्थप्रहरावशिष्टतुर्य भागरूपः, यतः आर्षम् - "पोर
For Private & Personal Use Only
प्रभातेजागर्या
॥ २१ ॥
w.jainelibrary.org