SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॥३॥ कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमणिउणस्स । जो अत्थओ विआणइ, ववहारी सो अणुण्णाओ| गणानुअधिकारः ॥४॥” अव्यवहारिणश्च द्रव्यभावाभ्यामपरिच्छदवाझ्यवहारतृतीयोद्देशके गणानुज्ञाया निषेध उक्तः। तथा च | योगानु३ तत्पाठः-"भिक्खू इच्छिज्जा गणं धारित्तए भगवं च से अपलिच्छन्ने, एवं से णो कप्पइ गणं धारित्तए"त्ति ॥8| ज्ञाधि० द्रव्यपरिच्छदः सचित्तादिस्त्रिविधः, तत्र सचित्तः शिष्यादिरचित्त उपधिर्मिश्रश्चोभयसमवायादिति, भावप-18 ॥१६॥ |रिच्छदश्च दर्शनं ज्ञानं चारित्रं तपो विनयश्चेति, एतदुभयपरिच्छदोपेत एव गणधारी सुव्यवहारी भवति, तस्मात्सूत्रार्थवित्त्वमेव मुख्यो गुण इति फलितं । गणधारणेच्छापि निर्जरार्थ परिच्छन्नस्यैव युक्ता, न त्वपरि च्छन्नस्य, अत एवापरिपूर्णोचिताध्ययनेऽपरिपूर्णत्रिवर्षपर्याये च शिष्ये शेषश्रुताध्ययनमिच्छति सति कारणेन || गणानुज्ञा व्यवहारतृतीयोद्देशके उक्ता, तथा च सूत्रम्-"णिरुद्धवासपरिआए समणे निग्गंथे आयरिअउवज्झ-IS ताए उद्दिसित्तए, समुच्छेअकप्पंसि, तत्थ णं आयारपकप्पस्स देसे अहिन्जिए भवइ, देसे णो अहिजिए, अहि| जिस्सामित्ति अहिजिज्जा, एवं से कप्पइ आयरिउवज्झायत्तं उद्दिसित्तए"त्ति । 'णिरुद्धवासपरिआएं' इत्यस्य निरुद्धो-विनाशितो वर्षपर्यायो यस्य स तथाऽपरिपूर्णत्रिवर्षपर्याय इत्यर्थः । पर्याप्तं विस्तरेण । तथा प्रिय-इष्टो| दृढः-अक्षोभ्यो धर्मो यः स तथा, एतदुभयविशेषणनिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवती, तथा सर्वाननुवर्तयतीति| ॥१६॥ सर्वानुवर्तकः-सर्वमनोऽनुवृत्तिकर्ता तथा 'सज्जातिकुलसंपन्नः' सती-शोभने जातिकुले-मातृपितृपक्षी ताभ्यां 8 |संपन्न:-संयुक्तः, तथा 'गम्भीरो' महाशयः तथा 'लब्धिमान्' उपकरणादिलब्धियुक्तः, तथा 'संग्रहोपग्रहपर' Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy