SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अधिपूर्व गण अन्यस्य' पलायो, रणयोगी देर्वा विधेयं, येन निपुणधीगम्यार्थावबोधेन प्रबलसंशयचक्रवालनिरासेन शासनशोभावृद्धिर्भवतीतिपरमार्थः 18॥१३३ ॥ इयमनुयोगानुज्ञा व्याख्याता । अथ गणानुज्ञारूपसापेक्षयतिधर्म व्याचिख्यासुरिदमाह एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः। गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः॥१३४॥ । 'एतस्यैव' आचार्यपदे स्थापितस्यैव 'वा' अथवा 'अन्यस्य' अपरस्य गुणयोगिनः-गुणसम्बन्धवतः 'गुरुणा'18 स्थापकाचार्येण 'विधिना' वक्ष्यमाणविधिपूर्व 'गणानुज्ञा' गच्छाधिपतितेत्यर्थः 'कार्या' विधेया, तत्र गुणयोगी 'तुः' विशेषणे 'अयं च वक्ष्यमाणो 'मतः' प्रज्ञप्तो जिनैरितिशेषः॥१३४ ॥ तमेवाह सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥ १३५॥ संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः। एवंविधो गणवामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम्। ६ सूत्राी जानातीति सूत्रार्थज्ञः-सूत्रार्थपरिनिष्ठितः, सूत्रार्थपरिज्ञाननिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवर्तीत्यर्थः शेषगुणानामनुगमेऽपि छेदार्थानामपारगत्वे शास्त्रे भावा (अनाभाव्य) व्यवहारित्वप्रतिपादनात् , तथा च व्यव-18 हार-भाष्यदशमोद्देशक:-"जो सुअमहिजइ बहुं, मुत्तत्थं निउणं णयाणाइ । कप्पे ववहारंमि अ, सो न पमाणं| सुअहराणं ॥१॥ जो सुअमहिज्जइ बहुं, सुत्तत्थं निउणं विआणाइ । कप्पे ववहारंमि अ, सो उ पमाणं सुअहराणं ॥२॥ कप्पस्स उ णिज्जुत्तिं, ववहारस्सेव परमणिउणस्स । जो अत्थओ ण याणइ, ववहारी सो णऽणुण्णाओ Jain Education into-O For Private & Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy