SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ धर्मग्र अधिकारः ३ ॥१६०॥ Jain Education Inte दिश्रवणे खसमयप्राप्तेऽपि भावयुक्तः प्रियधर्माऽवद्यभीरुः पारिणामिकश्चाधिकारी, पारिणामिको युत्सर्गापवादौ यथाविषयविभागमौचित्येन व्यवस्थापयतीति, ईदृशं प्रति छेदादिव्याख्यानं सम्यग्बोधादिहेतुत्वेन हितं, अतिपरिणामकापरिणामको प्रति तु चित्रकर्मदोषेणाहितमेव विज्ञेयं, तयोस्तत एवानर्थ भावात्, यत्पूज्याः - 'आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इंअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥ "न्ति, न परम्परयाऽपि ताभ्यां श्रोतॄणां शुद्धपुरुषार्थलाभः, अनादेर्मिथ्याभिनिवेशस्य सुलभत्वात्, तस्मादुपसंपन्नानामुक्त गुणयुक्तानां सूत्रार्थादिक्रमेण सुनिश्चितं व्याख्यानं कार्यं, न शुकप्रलापप्रायं, उपसंपद्विधिस्तु व्याख्यातपूर्व एव, अथ व्याख्यानयितव्यं तथा यथा श्रोतुरधिगमो भवेद्, आगमिकमागमेन, युक्तिगम्यं तु युक्तया, तत्र 'खर्गेऽप्सरस उत्तराः कुरव' इत्याद्यागमिकं, देहमात्रपरिमाण आत्मेत्यादि तु यौक्तिकं, तदाहु:- "आणागेज्झो अत्थो, आणाए चैव सो कहे अधो । दिट्ठतिउ दिट्टंता, कहणविहि विराहणा इहरा ॥ १ ॥ जो हेउवायपक्खंमि हेउओ आगमे अ आगमिओ । सो ससमयपण्णवओ, सिद्धंतविराहगो अण्णो ॥ १ ॥ " ति । किंबहुना ?, निश्चयाद्यनेकनयार्थप्रधानं तथा व्याख्यानमतिसंवेगकरं कार्यं यथा मार्गदेशके भगवति सर्वज्ञे संप्रत्ययो भवति श्रोतॄणामिति । अत्रोपेत्य वितथकरणं विषादितुल्यं विपाकदारुणत्वात्, आज्ञायोगश्च मंत्रः समस्तदोषापनायकत्वात् तस्मा| देतस्मिन्नपि काले आज्ञाकरणेऽमूढलक्ष्यैः शक्त्या यतनीयं । अत्र व्याख्यानविधिः 'मज्जनिसिज्जे' त्यादिनोपसंपत्सामाचार्यामुक्त एव । एवं योग्यशिष्येभ्यो व्याख्यानं नन्द्यादिसूत्रस्य दृष्टिवादस्य तदुद्धृतस्य स्तवपरिज्ञा For Private & Personal Use Only गणानुयोगानु ज्ञाधि० ॥ १६०॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy