________________
दोवि सज्झायस्स कालस्स य पडिक्कमंति ॥ आचार्यस्य पञ्चैतेऽतिशया व्यवहारग्रन्थेऽभिहिताः-"भत्ते पाणे धोवण, पसंसणा हत्थपायसोए अ । आयरिए अइसेसा, अणाइसेसा अणायरिए॥१॥ उप्पन्ननाणा जह नो अडंती, चुत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इद्धिमं तु ॥२॥ गुरुहि-10 डणमि गुरुगा, वसभे लहुगाऽनिवारयंतंमि । गीआगीए गुरुलहु, आणाईआ बहू दोसा ॥३॥ पंचवि आयरि-18 आई, अच्छंति जहन्नएवि संथरणे । एवंपि संथरते, सयमेव गणं अडइ गामे ॥६॥” इति ॥१३२ ॥ एवमनु-181 योगे दत्ते सति अनुयोगाचार्यों यथा व्याख्यानं करोति तथाऽऽह| ततोऽसौ नित्यमुद्युक्तः, कार्ये प्रवचनस्य च । व्याख्यानं कुरुतेऽर्थेभ्यः, सिद्धान्तविधिना खलु ॥१३३॥
'ततः' आचार्यपददानानन्तरं 'असौ' आचार्यो 'नित्यं' निरन्तरं 'प्रवचनस्य सिद्धान्तस्य संघस्य वा 'कार्य' प्रयोजने 'उद्युक्तो व्यापृतः 'चः' एवार्थे 'अहेभ्यो' योग्यशिष्येभ्यः 'सिद्धान्तविधिना सिद्धान्तोक्तविधिना 'खलु'निश्चयेन 'व्याख्यानं 'कुरुते' विदधातीति संटङ्कः, योग्याश्च सर्वत्रारक्तद्विष्टा बुद्धियुक्ता परलोकभीरवः सामान्येन सिद्धान्तश्रवणस्य, यतस्ते सर्वत्रासहं न कुर्वते सूक्ष्मबादरान दोषान् प्रपद्यन्ते, हडवदवनता धन्या अज्ञानसलिलादुत्तरन्ति चेति, प्राप्तादयश्च सूत्रविशेष प्रति योग्याः, प्राप्तश्चात्र कल्पिको भण्यते, स पुनरावश्यकादिसूत्रकृतान्तं सूत्रं यद् येनाधीतं स, तस्यैव, सूत्रकृतान्तग्रहणं तर्कपरिकर्मितमतिश्रोत्रपेक्षया, छेदश्रुता
Join Education in
For Private & Personel Use Only
Now.jainelibrary.org