________________
धर्मसंग्रहे अधिकारः
३
॥१५९॥
तओ गुरू तस्स नामं करिय निसिजाओ उट्ठेह, सीसो तत्थ निसीअइ, अहासंनिहीयसंघसहिओ गुरू तस वंदणं देइ, इदं च तुल्यगुणख्यापनार्थमुभयोरपि न दोषाय, यदाह - "आयरियनिसिज्जाए, उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणत्थं, न तया दुद्वं दुवेहंपि ॥ १ ॥" तओ 'वखाणं करेह'त्ति गुरुणा वृत्ते तत्थ ठिओ चेव अहिणवसूरी नंदिमाइयं परिसाणुरूवं वा वक्खाणं करेइ, तस्समत्तीए संघो तं बंदइ, तओ निसिजाओ उट्ठेइ, गुरवो तत्थ निसीइत्ता उववूहंति, यथा- 'धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं, महाभाग ! जिनागमः ॥ १ ॥ इदं चारोपितं यत्ते, पदं तत्संपदां पदम् । श्रीगौतमसुधर्मादिमुनिसिंह| निषेवितम् ॥ २ ॥ धन्येभ्यो दीयते भद्र !, धन्या एवास्य पारगाः । धन्या गत्वाऽस्य पारं च, पारं गच्छन्ति संसृतेः ॥ ३ ॥ भीतं संसारकान्तारात्, साधुवृन्दमिदं मुदा । विमोचने समर्थस्य, भवतः शरणागतम् ॥ ४ ॥ अतो विधेयं यत्नेन, सारणावारणादिना । अपायपरिहारेण, संसारारण्यपारगम् ॥ ५ ॥ ( एवं च तं उवबूहिय विणेयजणोवि अणुसासियो, यथा- युष्माभिरपि नैवैष, सुस्थबोहित्यसन्निभः । संसारसागरोत्तारी, विमो| क्तव्यः कदाचन ॥ १ ॥ प्रतिकूलं न कर्त्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ २ ॥ अन्यथा जगद्बन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना घोरा, भवेदत्र परत्र च ॥ ३ ॥ ततः कुलवधून्यायात् कार्ये निर्भत्सितैरपि । यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥ ४ ॥ ते ज्ञानभाजनं धन्यास्ते हि निर्मलदर्शनाः । ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः ॥५॥ इइ अणुसट्ठि काउं दोवि निरुद्धं करेंति,
"
Jain Education International
For Private & Personal Use Only
गणानुयोगानुज्ञाधि०
॥ १५९ ॥
www.jainelibrary.org