SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ एव, ततश्च शिष्यपरीक्षां कृत्वा प्रशस्ते तिथिनक्षत्रमुहर्तादौ गृहीते च प्राभातिके काले प्रस्थापिते च गुरुशिष्याभ्यां स्वाध्याये प्रशस्ते जिनभवनादिक्षेत्रे शिष्यगुरुयोग्यनिषद्याद्वये च कृते अनुयोगानुज्ञार्थं कृतलोचस्य शिष्यस्य शिरसि गुरुर्गन्धानभिमंत्र्य क्षिपति, ततः प्राग्वद्देवानभिवन्द्य वन्दनं च दत्त्वा अनुयोगानुज्ञार्थं द्वावपि सप्तविंशत्युच्छासमानं कायोत्सर्ग कुरुतः, ततः चतुर्विशतिस्तवं भणित्वा नमस्कारत्रयपूर्वमूर्ध्वस्थितो गुरुरन्यो वा अस्खलितादिगुणोपेतं बृहन्नन्दिसूत्रमाकर्षयति, शिष्यस्त्वर्धावनतकायः कृतकरकुड्मलः प्रवर्द्धमानसंवेगः सावधानमनाः शृणोति, ततः संघस्य वासदानं, ततः शिष्यो वन्दित्वा भणति-'इच्छकारि भगवन् ! तुम्हे अम्ह अणुओगं अणुजाणह, तओ गुरू भणइ 'अहमेयस्स साहुस्स दवगुणपज्जवेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणेमि' बीए संदिसह किं भणामि? 'वंदित्ता पवेयह तइए 'इच्छकारि तुम्हे अम्ह अणुओगो अणुन्नाओ, इच्छामो अणुसहिति सीसेण भणिए गुरू भणइ 'संमं अवधारय, अन्नसिं च पवेयह' चउत्थे 'तुम्हाणं पवेइओ, संदिसह साहणं पवेएमि' पंचमे एगनमुक्कारेणं समवसरणं गुरुं च पइक्खिणेइ, एवं तिण्णि वारा, छट्टे तुम्हाणं पवेइओ साहूणं पवेइओ संदिसह काउस्सग्गं करेमि' सत्तमे 'अणुओगाणुजाणावणियं करेमि काउस्सग्ग'मिच्चाइणा उस्सग्गे कए गुरुसमप्पियनिसिज्जाजुओ गुरुं तिपयक्खिणीकरिय वंदित्ता गुरुदाहिणभुयासणे निसिज्जाए अ निसीयइ, तओ निसण्णस्स लग्गवेलाए दाहिणसवणे गुरू गुरुपरंपरागए मंतपए तिणि वारे परिकहेइ, तओ वहुंतियाओ तिणि अक्खमुट्ठीओ देइ, करयलपुडे सीसो ताओ उवउत्तो गिण्हइ, Jain Education Intel For Private & Personel Use Only INMarjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy