________________
गणानुयोगानु
धर्मसंग्रह कथमयं प्रवचनधरः कृतः, अहो असारमेतद्यदयमज्ञो नायक इति प्रवचनखिंसा, शिष्याणामपि कथं सोऽनअधिकारःभिज्ञा ज्ञानादिसप
भिज्ञो ज्ञानादिसंपत्तिं संसारभवच्छेदिनी करिष्यति?, नह्यन्यतोऽपि बहुश्रुतादसौ तां संपादयितुं क्षमः, अह-19 मप्याचार्य एवं कथं मच्छिष्या अन्यसमीपे शृण्वन्तीति मिथ्याभिमानात्, एवं ते शिष्या अपि मूर्खा एवी ज्ञाधि०
भवन्ति तथा तच्छिष्या अपीति प्रवाहेन ज्ञानादिगुणहानिः, ज्ञानाद्यभावे हि सर्वमनर्थकं शिरस्तुण्डमुण्डन॥१५८॥ भिक्षाटनादि चरकादीनामिव, स्वमतिविकल्पेन तस्य रोगचिकित्साविधानवदप्रमाणत्वात्, इत्थं च द्रव्यलिङ्ग
मात्रस्य प्रायोऽनर्थहेतुत्वाद्भावतस्तीर्थोच्छेद एवेति । तस्मात् कालोचितसूत्रार्थे सुनिश्चितस्यैवानुयोगोऽनुज्ञातव्यः, न श्रवणमात्रेण, यदभाणि संमती सिद्धसेनाचार्य:-"जह जह बहुस्सुअसंमओ अ सीसगणसंपरिवुडो अ । अविणिच्छिओ अ समए, तह तह सिद्धतपडिणीओ॥१॥” ॥१३१ ॥ अथ फलितमाह
तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् । विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ | 'तस्मात्' कारणात् 'उक्तगुणाढ्याय' पूर्वोक्तगुणसंपूर्णाय 'ध्रुवं' निश्चितं 'सूरिपदं' आचार्यपदं 'देयं समर्पणीयं, गुरुणेतिशेषः, कथं देयमित्याह-विधिपूर्व' मिति विधिश्च 'अत्र' प्रक्रमे 'सामाचार्या' सामाचारीग्रन्थे । 'प्रपश्चितः' विस्तरेणोक्तः, तत्पाठश्चायम्-जइगुण १ काल २ निसिज्जा ३ चिइ ४ वंदु ५ स्सग्ग ६ नंदि ७ सग
॥१५८॥ छोभा ८। मंत ९क्ख १० नाम ११ वंदण १२ अणुसहि १३ निरुद्ध १४ गणणुण्णा १५॥१॥” तत्र गुणास्तूक्ता
Jain Education Intel
For Private & Personel Use Only
INNrjainelibrary.org