________________
कखी य॥१॥” इति, न तु गुणोज्झित:-सर्वथोक्तगुणरहितः, कालानुभावादेकादिगुणरहितस्तु योग्यतां नाति-15 कामति, आह च-"कालाइवसा इक्काइगुणविहीणो विसुद्धगीअत्थो । ठाविजइ सूरिपए, उजुत्तो सारणाईसु ॥१॥"त्ति, अत एव पञ्चवस्तुके-"जम्हा वयसंपण्णा, कालोचिअगहिअसयलसुत्तत्था। अणुओगगणाणुण्णाए, जोग्गा भणिआ जिणिंदेहिं ॥१॥” इत्येवोक्तं । पञ्चाशकेप्युक्तम्-"गुरुगुणरहिओवि इहं, दट्टत्वो मूलगुणवि
उत्तो जो । नउ गुणमित्तविहणोत्ति चंडरुद्दो उदाहरणं ॥१॥” इति । कुत इत्याह-'यद' यस्मात् कारणात् ४'अपात्रे' अयोग्ये 'तत्पदाने अनुयोगानुज्ञाप्रदाने महती आशातना तीर्थकरादेः 'स्मृता प्रतिपादिता, जिन-18 रिति शेषः, यतः-"सुगुणाभावे न पुणो, गुणपरिहीणो ठविजए सूरी । अप्पत्ते सूरिपयं, दितस्स गुरुस्स18 गुरुदोसो॥१॥” तथा पञ्चवस्तुकेऽपि-"इहरा उ मुसावाओ, पवयणखिंसा य होइ लोगंमि । सेसाणवि गुणहाणी, तित्थुच्छेओ अ भावेणं ॥१॥” एतदर्थो यथा-'अन्यथा' अनीदृशि अनुयोगानुज्ञायां मृषावादस्तमनु-12 जानतः प्रवचनखिंसा च लोके तीर्थोच्छेदश्च भावतः, तत्र मृषावादः कालोचितसकलसूत्रार्थानधिगमेऽनुयोगानुज्ञावचनस्य निर्विषयत्वात् , दुर्गतसुते दद्यास्त्वमेतानि रत्नानीतिवचनवत्, न च खल्पाध्ययनमात्रेण सविषयत्वं, एतस्य काशकुशालम्बनप्रायत्वात् , स्वल्पश्रुतस्य श्रावकादिभिरप्यधीतत्वात्, अतो मृषावाद एव | तमनुजानतः, अनुयोगी लोकैः संशयनाशाय प्रायः कुशलाधिगमाय चाश्रीयते, स च वराको गम्भीरपदार्थभणितिमार्गेऽकुशलः किं तेभ्यः सूक्ष्मपदं प्ररूपयेत्, यत्किश्चिदसंबद्धप्रलापिनं च दृष्ट्वा भवति विदुषामवज्ञा
Jain Education in
For Private
Personal Use Only
Y
w
.jainelibrary.org
TA