________________
धर्मसंग्रहे अधिकारः ३
॥१५७॥
Jain Education Inte
"अडवरिस दिक्ख बारस सुत्ते अत्थे य वायगत्ते अ । पणयालीसे एरिसगुणजुत्तो होइ आयरिओ ॥ १ ॥ ति । अथ तस्यां सत्यां यत्स्यात्तच्छ्लोकद्वयेनाह—
ईदृपर्यायनिष्पन्नः, षट्त्रिंशद्गुणसंगतः । दृढव्रतो यतियुतो, मुक्त्यर्थी संघसम्मतः ॥ १३० ॥ श्रुतानुयोगाऽनुज्ञायाः, पात्रं न तु गुणोज्झितः । अपात्रे तत्प्रदाने यन्महत्याशातना स्मृता ॥१३१॥ युग्मं ॥
'ईशा' पूर्वोक्तेन 'पर्यायेण' वर्षपर्यायेण 'निष्पन्नः' प्राप्तनिष्ठः तथा षट्त्रिंशता गुणैः 'सङ्गतः' सहितः, ते चामी- “पंचिंदिअसंवरणो, तह नवविहवंभचेरगुत्तिधरो । चउविहकसायमुको, अट्ठारगुणेहिं संजुत्तो ॥ १॥ पंच| महवयजुत्तो पंचविहायारपालणसमत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होइ ॥ २ ॥ " गुरुगुणाश्च शास्त्रे बहुभिः प्रकारैः प्ररूपिताः, परं अत्र तु विस्तरभिया प्रसिद्धप्रकारेणैव प्रदर्शिता इति तत्त्वम् । तथा दृढानि व्रता| नि- महाव्रतानि यस्य स तथा, तथा यतिभिः - परिवारभूतसाधुभिर्युतः - मिश्रितः, तथा मुक्तेः परमपदस्यार्थी| अभिलाषी न तु सर्वथा सांसारिक सुखलेशस्पृहयालुः, तथा सङ्घः साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधस्तस्य संमतः- अभिमतः, न तु कस्याप्यबहुमतः, एतादृशो यतिः श्रुतानुयोगस्य - जिनप्रवचनव्याख्यानस्य याऽनुज्ञा-त्वं जिनप्रवचनं द्रव्यगुणपर्यायैरङ्गैर्व्याख्याहीति गुरोरनुशिष्टिस्तस्याः 'पात्रं' भाजनं भवति, आचार्यपदे स्थापनीयो भवतीत्यर्थः, यदुक्तम्- "देसकुलपभिइछत्तीसगुणगणालंकिओ दढचरित्तो । जयणाजुत्तो संघस्स, संमओ मुक्ख
For Private & Personal Use Only
गणानु
योगानु
ज्ञाधि०
॥१५७॥
www.jainelibrary.org