________________
ताव्य वीजनिसर्गे सति शुक्लपक्षेऽतीव मोहाना स सौगन्धिका
भवन्तीत्यर्थः, मेन्द्रं-लिङ्गं महद्भवति, मृद्वी च वाणी, स्त्रिया इव सशब्दं मूत्रं फेनरहितं च, एतानि षट् पण्डक-18 लक्षणानि १ । तथा वातोऽस्यास्तीति वातिको, यः स्वनिमित्ततोऽन्यथा वास्तब्धे मेहने सति स्त्रीसेवनायामकृतायां 8
वेदं धारयितुमसमर्थः २। क्लीबोऽसमर्थः, स च दृष्टिशब्दाश्लिष्टनिमन्त्रणक्लीबभेदाचतुर्दा-तत्र विवस्त्रां स्त्रीं || दृष्ट्वा क्षुभ्यति स आधः, स्त्रीशब्दं श्रुत्वा क्षुभ्यन् द्वितीयः, स्त्रियाऽलिङ्गितो निमन्त्रितश्च क्षुभ्यन् क्रमेण तृती-18
यस्तुर्यश्च ३ । यस्य तु मोहोदयात्सागारिकं वृषणौ वा कुम्भवत्स्तब्धौ भवतःस कुम्भी ४। यस्य प्रतिसेव्यमानां | वनितां वीक्ष्यातीव ईर्ष्या जायते स ईर्ष्यालु: ५। तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः
। तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो Sमन्यते (स)तत्कर्मसेवी ७। तथा यस्य पक्षे-शुक्लपक्षेऽतीव मोहोदयः स्यात् अपक्षे च-कृष्णपक्षे खल्पः स पा-19 |क्षिकापाक्षिकः ८। तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्ग जिघ्रति स सौगन्धिकः ९ तथा यो वीर्यपातेऽपि कामिनीमालिङ्गय तदङ्गेषु कक्षोपस्थादिषु प्रविश्य तिष्ठति स आसक्तः १० । पण्डकादीनां च परिज्ञानं तेभ्यस्तन्मित्रादेवा कथनादिति । ननु पुरुषमध्ये नपुंसका उक्ता इहापि चेति को विशेषः ?, उच्यते, तत्पुरत्र पुरुषा-10 कृतीनां ग्रहणं, इह तु नपुंसकाकृतीनामिति, उक्तं च निशीथचूर्णी-“एआणि नपुंसया दस, ते पुरिसेसु चेव8 वुत्ता नपुंसदारे जइ जे पुरिसेसु वुत्ता ते चेव इहपि किंकओ भेदो ?, भन्नइ, तहिं पुरिसागिइगहणं, सेसया ण भवंति" एवं स्त्रीष्वपि वाच्यं,न चैवमपि नपुंसकाः श्रुते षोडशविधाः श्रूयन्ते तत्कथमत्र दशैवोक्ताः, सत्यं,
H
Jain Education Intel
For Private & Personel Use Only
Wilw.jainelibrary.org