SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ भक्तिः २३ संलेखनाश्रुतं २३ वीतरागश्रुतं २४ विहारकल्प २५ श्चरणविधिः २६ आतुरप्रत्याख्यानं २७ महाप्रत्याख्यानं २८ सर्वस्मिन्नप्येतस्मिन् अङ्गबाह्ये उत्कालिके शेषं०॥ समुत्कीर्तितमुत्कालिकम् , अथ कालिकोत्कीर्तनायाह-उत्तराध्ययनानि दशाश्रुतस्कन्धः कल्पः व्यवहार ऋषिभाषितानि निशीथो महानिशीथः जम्बूद्वीपप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिःद्वीपसागरप्रज्ञप्तिः क्षुल्लिका विमानप्रविभक्तिः महती विमानप्रविभक्तिः अङ्गलिका वर्गचूलिका विवाहचूलिका अरुणोपपातः वरुणोपपातः गरुडोपपातः धरणोपपातः वेलंधरोपपातः देवेन्द्रोपपातः वैश्रमणोपपातः उत्थानश्रुतं समुत्थानश्रुतं नागपर्यावलिकाः निरयावलिकाः कल्पिकाः कल्पावतंसिकाः पुष्पिकाः पुष्पचूलिकाः (वृष्णिकाः) वृष्णिदशाः आशीविषभावनाः दृष्टिविषभावनाः चारणभावनाः महाखमभावनाः तैजसाग्निनिसर्गः शेषं०॥ उक्तं कालिकश्रुतं, तदभिधानाचावश्यकव्यतिरिक्तं, तगणनाचानयाधमुक्तं, सांप्रतमङ्गप्रविष्टश्रुतोत्कीर्तनायाह-नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं, कालिकमित्यनुवर्तते । द्वादशाङ्गं गणिपिटकं भगवत्, तद्यथा-आचारः सूत्रकृतं स्थानाङ्गं समवायः विवाहप्रज्ञप्तिः ज्ञाताधर्मकथा उपासकदशाः अन्तकृद्दशाः अनुत्तरोपपातिकदशाः प्रश्नव्याकरणं विपाकश्रुतं दृष्टिवादः, सर्वस्मिन्नप्येतस्मिन् द्वादशाङ्गे गणिपिटके भगवति । शेषं०॥ एतेषां सर्वेषां सिद्धान्तानां नामग्रहणमेव कथितं, एतेषां भेदाः शास्त्राध्ययनोद्देशप्रमाणानि च ग्रन्थविस्तरभयान्नोदितानि, महाशास्त्रेभ्योऽवसेयानि, इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टं श्रुतं । सांप्रतं श्रुतदातृपालकेभ्यो नमस्कारं आत्मीयप्रमादविषये मिथ्यादुष्कृतं चाह-नमस्तेभ्यःक्षमाश्रमणेभ्यो यैरिद राजसाग्निनिसर्गः शेष नमस्तेभ्यः क्षमाश्रमणेभ्यायाः विवाहप्रज्ञप्तिः शाप्यतस्मिन् द्वादशाझे गाणवणवत, तद्यथा-आचारः सूत्रकृत रणविपाकश्रुतं दृष्टिवादः, सामाभदाः शास्त्राध्ययनोदेशाः OROSES Jan Education inte de For Private Personal use only Kuw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy