SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Recene धर्मसंग्रहे वाचितं द्वादशानामङ्गानां समाहारो द्वादशाङ्गं, किंवि०?-गणिगणी-आचार्यस्तस्य पिटकमिव-रत्नकरण्डक इव यतिप्रतिअधिकारः पिटकं गणिपिटकं, सर्वार्थसारकोशभूतमित्यर्थः, भगवत्, ये चेदं सम्यग-अवैपरीत्येन कायेन-कायप्रवृत्त्या न क्रमणे पा मनोमात्रेणेत्यर्थः-पुनःस्पृशन्ति-ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति-पुनरभ्यासेन रक्षयन्ति, पूरयन्ति-मा-18 क्षिकसूत्राबिन्द्वक्षरादिभिरध्यतृदोषादपरिपूर्ण पूर्ण कुर्वन्ति, तीरयन्ति-अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति-खना त्रार्थः ॥१०२॥ मभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यग-यथावत् आज्ञया-तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति-तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः।यचाहं नाराधयामि-प्रमादतो नानुपालयामि, तस्य मिथ्या मे दुष्कृतमस्त्विति । अथ मङ्गलार्थ श्रुतदेवतास्तुतिमाह-"सुअदेवया."॥१॥ S|| इति पाक्षिकसूत्रार्थलेशः । अथ यथा राजानं पुष्पमाणवका अतिक्रान्ते मंगलकार्ये बहु मन्यन्ते यदुत-'अखण्डि-18 तबलस्य तव सुष्टु कालो गतोऽन्योऽप्येवमुपस्थितः' एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधव आचार्यस्य कुर्वन्ति, तच्चेदम्-"इच्छामि खमासमणो! पिअं च मे जं भे! हहाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरिअउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइकतो अन्नो भे! कल्लाणेणं पज्जुवडिओ सिरसा मणसा मत्थएणवंदामि ॥16॥१२॥ 'तुम्भेहि समं' इति गुरुवचनं-'इच्छामि अभिलषामि, वक्ष्यमाणं क्षमयितुमितियोगः, अथवा इच्छामि हे क्षमाश्रमणाः! वक्ष्यमाणं, कुतोऽपि कारणादप्रियमपि किश्चिदिष्यत इत्यत आह-'प्रियं च' अभिमतं मम यद Jain Education Intamina For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy