________________
१२
धर्मसंग्रहे || किं तु, कालोदजलधेर्जलम् । कालं गुरुपरीणाम, पुष्करोदजलं पुनः॥ ३१॥ हितं लघुपरीणाम, स्वच्छस्फटिकनि- चरणकरअधिकारः मलम् । खयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२॥ त्रिभागावतसुचतुर्जातकेारसोपमम् । शेषासङ्ख्यस-1 णसप्तत्यो
मुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूर्द्ध, योजने शतसप्तके । गते नवतिसंयुक्त, ज्योतिषां भावनाः
स्यादधस्तलम् ॥ ३४ ॥ तस्योपरि च दशसु, योजनेषु दिवाकरः। तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः॥ ३५॥॥ ॥१३४॥
तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः। स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ३६॥ जम्बूद्वीपे || |भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः॥ ३७॥ धातकीख
ण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशचन्द्राः सूर्याश्च कीर्तिताः॥ ३८॥ पुष्करा? द्विसप्त|तिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां, सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः। सूर्यैरन्तरिताश्चन्द्राश्चन्द्ररन्तरिताश्च ते ॥४०॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्द्धप्रमाणकाः। तत्क्षेत्रपरिधवृद्धया, वृद्धिमन्तः स्वसङ्ख्यया ॥४१॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः॥४२॥ समभूमितलादूर्द्ध, सार्द्धरज्जौ व्यवस्थितौ । कल्पावनल्पसंपत्ती, सौधर्मेशान-1 नामकौ ॥४३॥ साढे रज्जुद्वये स्यातां, समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ, देवलोकी मनोहरौ ॥४४॥ ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः। तदूर्द्ध लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥४५॥ देवलोकः
18॥१३४॥ सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद्त्तावानतप्राणतो ततः॥ ४६॥ रज्जुषढे ततः ख्यातावेकेन्द्रावा
Jan Education
For Private Personal use only