SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १२ धर्मसंग्रहे || किं तु, कालोदजलधेर्जलम् । कालं गुरुपरीणाम, पुष्करोदजलं पुनः॥ ३१॥ हितं लघुपरीणाम, स्वच्छस्फटिकनि- चरणकरअधिकारः मलम् । खयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२॥ त्रिभागावतसुचतुर्जातकेारसोपमम् । शेषासङ्ख्यस-1 णसप्तत्यो मुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूर्द्ध, योजने शतसप्तके । गते नवतिसंयुक्त, ज्योतिषां भावनाः स्यादधस्तलम् ॥ ३४ ॥ तस्योपरि च दशसु, योजनेषु दिवाकरः। तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः॥ ३५॥॥ ॥१३४॥ तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः। स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ३६॥ जम्बूद्वीपे || |भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः॥ ३७॥ धातकीख ण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशचन्द्राः सूर्याश्च कीर्तिताः॥ ३८॥ पुष्करा? द्विसप्त|तिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां, सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः। सूर्यैरन्तरिताश्चन्द्राश्चन्द्ररन्तरिताश्च ते ॥४०॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्द्धप्रमाणकाः। तत्क्षेत्रपरिधवृद्धया, वृद्धिमन्तः स्वसङ्ख्यया ॥४१॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः॥४२॥ समभूमितलादूर्द्ध, सार्द्धरज्जौ व्यवस्थितौ । कल्पावनल्पसंपत्ती, सौधर्मेशान-1 नामकौ ॥४३॥ साढे रज्जुद्वये स्यातां, समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ, देवलोकी मनोहरौ ॥४४॥ ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः। तदूर्द्ध लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥४५॥ देवलोकः 18॥१३४॥ सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद्त्तावानतप्राणतो ततः॥ ४६॥ रज्जुषढे ततः ख्यातावेकेन्द्रावा Jan Education For Private Personal use only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy