SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रभावलेश्याभिविमानहीनतरा देहगति३॥ ते व्योमविहितहमोज्ज्वला रणाच्युतौ । चन्द्रवर्तुलावेवं, कल्पा द्वादश कीर्तिताः॥४७॥ अवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यमकास्तथा। त्रयश्चोपरितनाः स्युरिति ग्रैवेयका नव ॥४८॥ अनुत्तरविमानानि, तदूई पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते ॥ ४९ ॥ प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदी-1 रितम् ॥५०॥ स्थितिप्रभावलेश्याभिर्विशुद्धयवधिदीप्तिभिः। सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥५१॥ पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहैः ॥५२॥ घनोदधिप्रतिष्ठाना, विमानाः। कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥५३॥ ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः । | इत्यू लोकविमानप्रतिष्ठान विधिः स्मृतः ॥५४॥ सर्वार्थसिद्धाद्वादशयोजनेषु हिमोज्ज्वला । योजनपश्चचत्वा1 रिंशल्लक्षायामविस्तरा ॥५५॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्रारभारा, प्रसिद्धा जिनशासने ॥५६॥ तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः18 ॥ ५७॥ अनन्तसुखविज्ञानवीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥५८॥ एवं 8 भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारकनिबन्धने न विषयग्रामे मनो धावति । किन्वन्यान्यपदा-18 अर्थभावनसमुन्मीलत्प्रबोधोडुरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् ॥ ५९॥” अथ बोधिदुर्लभत्वभावना-"अकामनिर्जरारूपात्, पुण्याजन्तोः प्रजायते । स्थावरत्वात्रसत्वं वा, तिर्यक्त्वं वा कथश्चन ॥१॥ मानुव्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । दीर्घायुः प्राप्यते तत्र, कथञ्चित्कर्मलाघवात् ॥२॥ प्राप्तेषु पुण्यतः श्रद्धा-1 Jain Education i n For Private & Personel Use Only PASMw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy