________________
शदक्षिणोत्तरयोर्दिशोः ॥ १५॥ पिशांचा भूतो यक्षांश्च, राक्षसाः किन्नरास्तथा। किंपुरुर्षा महोरंगा, गन्धर्वार
इति तेऽष्टधा ॥१६॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समानातौ, यथासंख्यं सुवुद्विभिः ॥ १७॥ कालस्ततो महाकालः, सुरूपप्रतिरूपर्कः। पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥१८॥ किंनरकिंपुरुषो सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयाः ॥१९॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य ॥२०॥15॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः। अप्रज्ञप्तिकमुख्याः अष्टावल्पर्द्धिकाः किञ्चित् ॥२१॥ २४ अत्र प्रतिनिकायं च द्वौ द्वाविन्द्रौ महाद्युती। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२॥ योजनलक्षो
नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनालयाः ॥ २४ ॥ योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः। लवणसमुद्रः परतस्तद्द्विगुणद्विगुणविस्ताराः ॥ २५॥ बोव्या धातकीखण्डकालोदाद्या असयकाः। खयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥ २६ ॥ प्रत्येकरससंपूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः॥ २७॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवार्द्धिः स्यात्, क्षीरोदजलधिः पुनः॥२८॥ सम्यकृथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥ २९॥ लवणाधिस्तु लवणाखादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥३०॥ मेघोदकरसाः
पात्परो द्विगुणमापरास्तथा । पशवपुषा । मेसमाक्षणोत्तरभागेनातकमुख्याः अष्टाजनदशकं परित्या १९ ॥ अस्या /
Jain Education inte
For Private Personel Use Only
INTrainelibrary.org