SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ शदक्षिणोत्तरयोर्दिशोः ॥ १५॥ पिशांचा भूतो यक्षांश्च, राक्षसाः किन्नरास्तथा। किंपुरुर्षा महोरंगा, गन्धर्वार इति तेऽष्टधा ॥१६॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समानातौ, यथासंख्यं सुवुद्विभिः ॥ १७॥ कालस्ततो महाकालः, सुरूपप्रतिरूपर्कः। पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥१८॥ किंनरकिंपुरुषो सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयाः ॥१९॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य ॥२०॥15॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः। अप्रज्ञप्तिकमुख्याः अष्टावल्पर्द्धिकाः किञ्चित् ॥२१॥ २४ अत्र प्रतिनिकायं च द्वौ द्वाविन्द्रौ महाद्युती। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२॥ योजनलक्षो नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनालयाः ॥ २४ ॥ योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः। लवणसमुद्रः परतस्तद्द्विगुणद्विगुणविस्ताराः ॥ २५॥ बोव्या धातकीखण्डकालोदाद्या असयकाः। खयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥ २६ ॥ प्रत्येकरससंपूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः॥ २७॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवार्द्धिः स्यात्, क्षीरोदजलधिः पुनः॥२८॥ सम्यकृथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥ २९॥ लवणाधिस्तु लवणाखादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥३०॥ मेघोदकरसाः पात्परो द्विगुणमापरास्तथा । पशवपुषा । मेसमाक्षणोत्तरभागेनातकमुख्याः अष्टाजनदशकं परित्या १९ ॥ अस्या / Jain Education inte For Private Personel Use Only INTrainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy