SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आद्यव्रते ह्यतीचारा, एकाक्षादिवपुष्मताम् । सङ्घट्टपरितापोपद्रावणाद्याः स्मृता जिनैः ॥ ४८॥ एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकाक्षाः-पृथिव्यादयः पञ्च, आदिशब्दाद् द्वित्रिचतुष्पञ्चेन्द्रियग्रहः, तथा 21 वपुः-शरीरं वर्तते येषां ते वपुष्मन्तो-देहिनस्तत एकाक्षादयश्च ते वपुष्मन्तश्चेति समासस्तेषामेकेन्द्रियादिज-18 न्तूनामित्यर्थः 'सङ्घः' स्पर्शः 'परितापः' परितस्तापोत्पादनं 'उपद्रापणं महत्पीडाकरणं तदाद्या अतिचाराः-पूर्वोक्तखरूपाः आद्यव्रते-अहिंसाख्ये 'जिनैः' अर्हद्भिः स्मृताः'प्रोक्ता इत्यन्वयः तदुक्तं पञ्चवस्तुके-“पढ-18 मंमी एगिदिअविगलिंदिपणिदिआण जीवाणं । संघट्टणपरिआवणमुद्दवणाईणि अइआरा ॥१॥"॥ ११९॥ इत्युक्ता आद्यव्रतातिचाराः, अथ द्वितीयव्रतस्य तानाहअसौ द्विधाणुस्थूलाभ्यां, तत्राद्यः प्रचलादितः। द्वितीयः क्रोधलोभादेर्मिथ्याभाषा द्वितीयके ॥ १९॥ _ 'द्वितीयके' मृषावादविरतिरूपे 'असौ' अतिचारः 'अणुस्थूलाभ्यां सूक्ष्मबादराभ्यां प्रकाराभ्यां 'द्विधा' द्विप्र10 कारो भवतीति शेषः। तत्र 'आद्यः' सूक्ष्मः 'प्रचलादितो निद्राविशेषादेर्मिथ्याभाषा-असत्यभाषणं भवति,81 यथा प्रचलसि किं दिवा ? इत्यादि चोदितः प्राह-नाऽहं प्रचलामी'त्यादि । क्रोधादेः-क्रोधलोभहास्यभयैर्मिथ्याभाषा द्वितीयो-बादरः परिणामभेदाद्भवतीति, यतः पञ्चवस्तुके-“बीअंमि मुसावाए, सो सुहुमो बायरो अश For Private Personal Use Only Jain Education Www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy