SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १२ ....भिवेऽपि यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरो चरणकरअधिकारः धनं सा प्रथमा १, गुरुमापृच्छय शरीरसंस्तारकभूम्यादिप्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं णसप्तत्योः शयनासनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा भावनाः सा द्वितीयेति २, उक्तं च-"उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते | ॥१३७॥ 16॥१॥शयनासननिक्षेपादानचङ्कमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा ॥२॥” तथाऽभिग्रहा द्रव्यक्षेत्रकालभावविषयाश्चतुर्विधा, इत्येतद्भेदकदंबकं क्रियते-मोक्षार्थिभिः साधुभिर्निष्पाद्यते इति 'करणं' |करणसंज्ञं भवति, एते भेदाः सप्ततिसङ्ख्याः करणसप्ततिसंज्ञाः स्युरित्यर्थः । करणं च प्रयोजने आपन्ने सति क्रियते चरणं तु नित्यानुष्ठानमिति चरणकरणयोर्भेदः, अत्राप्ययं विवेकः-एषणासमिती गतार्थत्वेऽपि पिण्ड| विशुद्धेः पृथगुपादानं शेषभेदेषु तस्याः प्राधान्यज्ञापनार्थमिति, उक्ता मूलगुणा उत्तरगुणाश्च । अथ तच्छेषमतीचाररक्षणलक्षणं प्रस्तुतधर्म प्रस्तौति-'एषा'मित्यादि, 'एषां मूलगुणोत्तरगुणानां, कीदृशानाम् ?-'अनतिचाराणां'S न विद्यतेऽतिचारा येषु ते (तथा) तेषामतिचाररहितानामित्यर्थः पालन-धारणं सापेक्षयतिधर्मो भवतीत्यन्वयः। अतिचाराणामेषां पालनोक्त्याऽतिचारज्ञानस्यावश्यकत्वात्तानेवाह-'ते त्वमी ति, 'ते' अतिचाराः, तुशब्दः पूर्व-1 ॥१३७॥ स्माद्विशेषणार्थः, 'अमी' वक्ष्यमाणा 'मता' उक्ता जिनैरिति शेषः ॥ ११८॥ तानेव प्रतिव्रतं दर्शयितुकामः | प्रथममहिंसावतातिचारानाह JainEducation int For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy