________________
मनन निर्गन्तव्यमिति, ज्ञात्वायत्त रिक्वं, असाहात अप्पत्ते । न
वाऽऽचार्याणां नक्षत्रमननुकूलं, कार्तिकीमहे वाऽमङ्गलवुद्ध्या जनकृतोपद्रवोभवतीत्यतोऽतिक्रान्ते निर्गन्तव्यं, अथ 8 प्राप्तेऽतिक्रान्ते वा नक्षत्रमननुकूलं, कार्तिकीमहे वाऽमङ्गलबुद्ध्या (भाव्यं) भाविनी वा बहुलवृष्टिानातिशयेन ज्ञा-18 तेति तदाऽप्राप्ते चतुर्मासकदिने निर्गन्तव्यमिति, ज्ञात्वा च निर्गमनकालं क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयति यथाऽऽयातेषु सत्खेषु निर्गमनकाल उपढौकते, उक्तं च-"पत्तमपत्ते रिक्खं, असाहगं पुन्नमासिणिमहो वा । पडिकूलत्ति अलोगो, मा वोच्छिह तो अईअंमी" ॥१॥ पत्ते अइच्छिए वा, असाहगं तेण णिति अप्पत्ते । नाउं निग्गमकालं, पडिसरए पेसएवि तहा ॥२॥” क्षेत्रं च दृष्टपूर्वमदृष्टपूर्व चेत्युभयमपि नियमेन प्रत्युपेक्षणीयं, अन्यथा दोषाः, यतः-"अप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहा होना । बालाइ गिलाणाण य पाउग्गं अहव सज्झाओ ॥१॥ [त्ति इति, तत्प्रेषणे चायं विधिः-आवश्यकसमाप्तौ सर्वसाधून मेलयित्वा पृष्ट्वा च चतसृष्वपि दिक्षु अन्यतरस्यामशिवायुपद्रवे तिसृषु द्वयोरेकस्यांवा दिशि प्रेषयन्ति, अनापृच्छया प्रेषणे च मार्गे स्तेनादिभये तत्र प्राप्तानां |च प्रत्यनीकादिभये तैरप्रतिजागरणात्, एकैकस्यां च दिश्यत्कर्षतः सप्त तदभावे पञ्च जघन्यतश्च त्रय आभिग्रहिका नियमाद्गच्छंति, यतः-"चउदिसितिदुइक्कं वा, सत्तग पण तिग जहन्ना य” इति । आभिग्रहिकाभावे तु४ गणावच्छेदकस्य गमनं भवति, तदभावेऽपरगीतार्थस्य, तस्याप्यभावे यथाक्रममगीतार्थं १ योगवाहिनं २क्षपकं | ३ वृद्धं ४ बालं ५ वैयावृत्त्यकरं च प्रेषयेत् , उक्तं च-"वेयावच्चगर बाल, वुड्डखवगं वहंतऽगीअत्थं। गणवच्छेइअ-12 रमणं, तस्स व असई अपडिलोमं ॥१॥” इति, यथालन्दिकानां त्वेकस्यामेव दिशि द्वौ गच्छतः, शेषत्रिदिक्षु
Jain Education Intel
21
For Private & Personel Use Only
M
r.jainelibrary.org