SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अधिकारः विहारसामाचारी ॥१४८॥ तं बेइ जिणो [जहा] तहावि गीअत्थो । चित्तमचित्तं मीसं, परित्तणंतं च लक्खणओ॥१॥” सर्व ज्ञेयं चतुति द्रव्यादिभिश्चतुष्पकारं, ननु केवली समस्तवस्तुस्तोमवेदी श्रुतकेवली पुनः केवलज्ञानानन्ततमभागज्ञानवान् ततः कथं केवलितुल्यो भवितुमर्हतीतिचेच्छृणु-"कामं खलु सवण्णू, नाणेणऽहिओ दुवालसंगीओ । पन्नत्तीइ उ तुल्लो केवलनाणं जओ मूकं ॥१॥” व्याख्या-काममनुमतं खल्वस्माकं-सर्वज्ञः केवली, द्वादशाङ्गिन:-श्रुतकेवलिनः सकाशात् ज्ञानेनाधिकः, परं प्रज्ञप्त्या-प्रज्ञापनया श्रुतकेवलिना केवली तुल्यः, कुत इत्याह-यतः केवलज्ञानं मूकमनक्षरं, किमुक्तं भवति?-यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याप्यविषयभूता भावाः केवलिनाऽवगम्यन्ते, तेषामप्रज्ञापनीयतया केवलिनापि वक्तुमशक्यत्वादित्यलं विस्तरेण । (प्रत्यन्तरगतः पाठोऽयं विहारस्वरूपावेदकः प्रक्षिप्तप्रायः-अत्र प्रसङ्गप्राप्त किञ्चिद्विहारखरूपं कल्पभाष्यांनुसारेण प्रदश्यते, तद्यथा-आचार्योपाध्यायस्थविरभिक्षुक्षुल्लकभेदात् पञ्चधा स्थविराः, यतः-"निअतत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा । आयरियउवज्झाया, भिक्खू थेरा य खुडा य॥१॥त्ति, एते च शिष्याणामुत्पत्ति |कुर्वन्तोऽष्टौ मासान् विहरन्ति, तत्र प्रत्युपेक्षकाच गीतार्था भवन्ति, क्षेत्रप्रत्युपेक्षणा चैवं, व्याघाते सति कार्तिकचतुर्मासकेऽप्राप्तेऽतिक्रान्ते वा निर्गच्छन्ति, तदभावे तु चातुर्मासिकदिने प्राप्ते, मार्गशीर्षप्रतिपदि बहिर्गत्वा पारयन्तीत्यर्थः, यतः “निग्गमणमि अ पुच्छा, पत्तमपत्ते अइच्छिए वावि । वाघायंमि अपत्ते, अइच्छिए तस्स असईए॥१॥" अत्र पूर्वार्द्ध शिष्यपृच्छा, उत्तरार्द्ध च गुरुवच इति । व्याघातश्च प्राप्ते चतुर्मासकदिने प्राप्ते ॥१४॥ कचतुर्मासकामासान विहन्ति, तत्र प्रत्युपशाया, भिक्खूथेरा य सुधा स्थविराः, यतः निकाल्पभाष्यांनुसाअसईए ।।१यः, यतः “निगमागच्छन्ति, तदभावना भवन्ति, क्षेत्रमत्यत्ति, एते च शिष्याणाणमाणा, 8 सईए ॥१॥" निगमणमि अ पुच्छा, पदभावे तु चातुर्मासिकदिनन्यापक्षणा चैवं, व्याघाते सात कापात | Education For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy