________________
ASTHAरिआ य नो पेहे ॥१॥
सरीर तह भत्तपाण
बायरकाए वहए, तनु
तत्र द्रव्यतो यतना मार्गस्थजीवानां प्रेक्षणं, क्षेत्रतो युगमात्रभूमेनिरीक्षणं, कालतो यावत्कालं गमनं, भावतश्चोपयोग इति, तदुक्तम्-"दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीएजा, उवउत्तो अ भावओ॥१॥” इति, ओधनियुक्तावपि-"पंथं तु वच्चमाणो, जुगंतरं चक्खुणा व पडिलेहे । अइदूरचक्खुपाए, सुहमा तिरिआ य नो पेहे ॥१॥" सूक्ष्मास्तिर्यग्गतान् प्राणिनो न पश्यतीति तुर्यपादार्थः । “अचासन्ननिरोहे, दुक्खं दटुंपि पायसंहरणं । छक्कायविऊरमणं, सरीर तह भत्तपाणे अ॥२॥" निरोधे इत्यस्य चक्षुषः पाते इत्यर्थः, 'विऊरमणं'ति च विराधनं 'उडमुहो कहरत्तो, अविअक्खंतो अविक्खमाणो अ। बायरकाए वहए, तसेअरेऽसं| जमो दोसा ॥१॥" ऊर्ध्वमुखः कथारक्तः अवीक्षमाणः-पृष्ठतो निरूपयन् वीक्षमाणो-विविधं सर्वासु दिक्षु पश्यन्निति। ईदृक् च विहारो यथाछन्दानामपि भवति, सतु नेष्टः, इत्यत आह-'गीतार्थनिश्रयेति गीतो-विज्ञातोऽर्थः-कृत्याकृत्यलक्षणो यैस्ते गीतार्थाः, अथवा गीतेन-सूत्रेण अर्थेन च-व्याख्यानेन युक्ता गीतार्थाः, यतः| "गीअंभण्णइ सुत्तं, अत्थो पुण होइ तस्स वक्खाणं । गीएण य अत्थेण य, जुत्तो सो होइ गीअत्थो ॥१॥"
इति, तेषां निश्रया-उपसंपदा न त्वगीतार्थनिश्रयेत्यर्थः, यत उक्तम्-"गीअत्थो अविहारो, बीओ गीअत्थमी|सिओ भणिओ । इत्तो तइअविहारो, णाणुण्णाओ जिणवरेहिं ॥१॥" अयं भावः-गीतार्थो हि कृत्याकृत्यवेत्ता यथालाभं प्रवर्तते, यदुक्तं बृहत्कल्पे-"सुंकाईपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिढं । एमेव य गीअत्थो, आयं द8 समायरइ ॥१॥"त्ति अत एव शास्त्रे स केवलितुल्य उक्तः, तथा च कल्पग्रन्थ:-"सत्वं णेअंचउहा
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org