SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे || गच्छवासिन एव तद्योग्यं क्षेत्रं प्रत्युपेक्षन्त इत्यवसेयं । अथ यद्यगीतार्थस्तदौघसामाचारी शिक्षयित्वा प्रेष्यः, विहारसाअधिकारः तदभावे च योगवाही [च] योगं निक्षेप्य प्रेष्यः, क्षपकश्च प्रथमं पारयितव्यस्ततोमा क्षपणं कार्षीरिति च शिक्ष-18 माचारी णीयः, वैयावृत्त्यकरश्च वास्तब्यसाधूनां स्थापनाकुलानि दर्शयति, ततो बालवृद्धयुगलं च दृढशरीरं वृषभसाधु-18 सहितं वा प्रेष्यम् , यतः-"सामायारिमगीए,जोगीमनगाढ खवग पारावे । वेयावच्चे दायग जुअलसमत्थं च सहि ॥१४९॥ वा ॥१॥” इति, गच्छन्तश्च मार्ग प्रश्रवणोचारभूमिकेपानकस्थानं विश्रामस्थानानि भिक्षां प्राप्यमाणामप्राप्यमाणां वाऽन्तरालेऽवस्थानार्थमुपाश्रयान् चौरादेरस्तित्वं नास्तित्वं वा दिवा रात्री वा प्रत्यपायांश्च निरूपयति, यतः-"-1 थुच्चारे उदए, ठाणं भिक्खंतवालवसहीओ। तेणा सावय वाला, पञ्चावाया य जाणविहि ॥१॥” इति, तत्र मार्गे द्रव्यतः कण्टकस्तेनादयःप्रत्युपेक्ष्याः, क्षेत्रतो निम्नोन्नतादिप्रदेशाः, कालतो दिवा रात्री वा प्रत्यपायाः, सुगमविहारो वा, भावतश्च स्वपक्षेण परपक्षेण वाऽऽक्रान्तोऽयं पन्था इत्यादि भाव्यम्, ते च सूत्रार्थपौरुषीं न कुर्वन्ति, तत्करणे हि गुरोर्नित्यवासादयो दोषाः स्युः, यथालन्दिकास्तु कुर्वते, ततो गच्छवासिन आसन्नग्रामे भिक्षां कृत्वा | |समुद्दिश्य चापराह्ने विवक्षितं क्षेत्रं प्रविशन्ति, तत्र चावश्यकं कृत्वा कालग्रहणादिविधि सत्यापयित्वा प्रातः |स्वाध्यायं कुर्वतामर्द्धपौरुष्यामतिक्रान्तायां सङ्घाटकोभिक्षामटति, यतो बालादियोग्या भिक्षाः त्रिकालं प्राप्यन्ते ॥१४९॥ तत् क्षेत्रं गच्छस्य योग्यमिति । तच त्रिभागं कृत्वा त्रिकालं पर्यटन्तीति विधिः।ततो यत्र प्रातभॊजनवेला पर्युषिताहारप्राप्तिर्वा तत्र प्रातः पर्यटन्ति, एवं मध्याह्नसायाहूयोरपि भाव्यम् , तानि च कुलानि बालाद्यर्थं सम्यगव in Education Interational For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy