________________
धर्मसंग्रहे || गच्छवासिन एव तद्योग्यं क्षेत्रं प्रत्युपेक्षन्त इत्यवसेयं । अथ यद्यगीतार्थस्तदौघसामाचारी शिक्षयित्वा प्रेष्यः, विहारसाअधिकारः तदभावे च योगवाही [च] योगं निक्षेप्य प्रेष्यः, क्षपकश्च प्रथमं पारयितव्यस्ततोमा क्षपणं कार्षीरिति च शिक्ष-18 माचारी
णीयः, वैयावृत्त्यकरश्च वास्तब्यसाधूनां स्थापनाकुलानि दर्शयति, ततो बालवृद्धयुगलं च दृढशरीरं वृषभसाधु-18
सहितं वा प्रेष्यम् , यतः-"सामायारिमगीए,जोगीमनगाढ खवग पारावे । वेयावच्चे दायग जुअलसमत्थं च सहि ॥१४९॥
वा ॥१॥” इति, गच्छन्तश्च मार्ग प्रश्रवणोचारभूमिकेपानकस्थानं विश्रामस्थानानि भिक्षां प्राप्यमाणामप्राप्यमाणां वाऽन्तरालेऽवस्थानार्थमुपाश्रयान् चौरादेरस्तित्वं नास्तित्वं वा दिवा रात्री वा प्रत्यपायांश्च निरूपयति, यतः-"-1 थुच्चारे उदए, ठाणं भिक्खंतवालवसहीओ। तेणा सावय वाला, पञ्चावाया य जाणविहि ॥१॥” इति, तत्र मार्गे द्रव्यतः कण्टकस्तेनादयःप्रत्युपेक्ष्याः, क्षेत्रतो निम्नोन्नतादिप्रदेशाः, कालतो दिवा रात्री वा प्रत्यपायाः, सुगमविहारो वा, भावतश्च स्वपक्षेण परपक्षेण वाऽऽक्रान्तोऽयं पन्था इत्यादि भाव्यम्, ते च सूत्रार्थपौरुषीं न कुर्वन्ति, तत्करणे हि गुरोर्नित्यवासादयो दोषाः स्युः, यथालन्दिकास्तु कुर्वते, ततो गच्छवासिन आसन्नग्रामे भिक्षां कृत्वा | |समुद्दिश्य चापराह्ने विवक्षितं क्षेत्रं प्रविशन्ति, तत्र चावश्यकं कृत्वा कालग्रहणादिविधि सत्यापयित्वा प्रातः |स्वाध्यायं कुर्वतामर्द्धपौरुष्यामतिक्रान्तायां सङ्घाटकोभिक्षामटति, यतो बालादियोग्या भिक्षाः त्रिकालं प्राप्यन्ते ॥१४९॥ तत् क्षेत्रं गच्छस्य योग्यमिति । तच त्रिभागं कृत्वा त्रिकालं पर्यटन्तीति विधिः।ततो यत्र प्रातभॊजनवेला पर्युषिताहारप्राप्तिर्वा तत्र प्रातः पर्यटन्ति, एवं मध्याह्नसायाहूयोरपि भाव्यम् , तानि च कुलानि बालाद्यर्थं सम्यगव
in Education Interational
For Private Personel Use Only
www.jainelibrary.org