SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे पडिलीणा, संजया सुसमाहिआ ॥१॥" तथा वाचनाकाले व्याख्यानकाले च धीराः कायोत्सर्गमपि कुर्वते, पात्रप्रतिअधिकारः यदुक्तं तत्रैव-“वायंति जत्थ सीसे, उज्झाया जत्थ सूरिणो अत्थं । साहंति तत्थ धीरा, कुणंति उस्सग्गमेगते लेखना 18॥१॥” तथा “तम्हा उ निम्ममेणं, मुणिणा उवलद्धमुत्तसारेणं । काउस्सग्गो उग्गो, कम्मखयट्ठाय कायवो 8 विधिः ॥१॥” इति ॥ ८१॥ साम्प्रतं द्वितीयपौरुष्यामुपस्थितायां पूर्णायां च यत्कर्त्तव्यं तदाह॥२९॥ प्रतिलिख्य ततः पात्राण्यर्थस्य श्रवणं गुरोः। एवं द्वितीयपौरुष्यां, पूर्णायां चैत्यवन्दनम् ॥ ९२ ॥ 2. ततश्चरम(प्रथम)पौरुषी यावत्वाध्यायकरणानन्तरं 'पात्राणि' भाजनानि 'प्रतिलिख्य' प्रत्युपेक्ष्य पात्रप्रति लेखनां कृत्वेत्यर्थः, 'गुरोः' आचार्यसकाशात् 'अर्थस्य' सूत्रव्याख्यानस्य 'श्रवणं' आकर्णनं सापेक्षयतिधर्मो भवतीति समुदायार्थः। अवयवार्थस्त्वयं प्राप्तायां चरम(प्रथम)पौरुष्यां भाजनानि यतिना प्रतिलेख्यानि, यदुक्तं पञ्चवस्तुके-“चरमाए(पढ़माए) पोरसीए, पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा, पण्णत्ता वीअरागेहिं ॥१॥" तत्र च विधौ यत् प्राकरणीयं तद्यतिदिनचर्यागाथाभिरेव प्रदर्श्यते-"सुत्तत्थनिवहसंगहकाउस्सग्गाइध18म्मकम्मेहिं । उग्घाडपोरसीए, जईण पत्तो इमो समओ॥१॥” पौरुषीप्रमाणन्तु पूर्व प्रत्याख्यानाधिकारे उक्तमेव, हा ॥२९॥ अतिक्रान्ते च प्रत्युपेक्षणाकाले एककल्याणकं प्रायश्चित्तं भवति, यतः-"पडिलेहणिआकाले, फिडिए कल्लाणगं तु पच्छित्तं" इति । नाऊण इमं संमं, तत्तो नमिऊण भणइ गीअत्थो । भयवं! बहुपडिपुन्ना, संजाया पोरिसी Jain Education For Private & Personel Use Only Nww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy