SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्र अधिकारः ३ ॥ ५७ ॥ Jain Education Inte "अंतो णिरवयवं चिअ बिअतिअकप्पेवि बाहि जइ पेहे । अवयवमंतजलेणं, तेणेव करिज्ज तो कप्पं ॥ १ ॥” अत्र चार्य विवेक:- यत्रालेपकृतं द्रव्यं प्रक्षिप्तं, तस्य पात्रस्य कल्पो विधेयः, लेपकृतपात्रस्य त्ववश्यं कल्पो दातव्यः, [तदुक्तं बृहत्कल्पे - "भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायवं । तम्हा लेवकडस्स उ, कायवा मग्गणा होइ ॥ १ ॥” सुगमा, अत्रालेपकृतानि तावदाह - "कंजुसिणचाउलोदक, संसट्टायामकट्ठमूलरसे। कंजियकढिए लोणे, कुट्टा पेया य तित्थुप्पा ॥२॥ कंजियउदगविलेवी, ओदणकुम्माससत्थुए पिट्ठो । मंडगसमिओसन्ने, किंजियपत्ते अलेवकडे ॥ ३ ॥” काञ्जिकमारनालं, संसृष्टं गोरससंसृष्टे भाजने प्रक्षितं यदुदकं गोरसेन परिणामितं, 'कट्ठमूलरसे' त्ति काष्ठमूलं-द्विदलं तदीयरसेन परिणामितं पानकं, तथा कञ्जिकं कथितं, 'लोणे'त्ति सलवणं, कुट्टा - चिश्चिनिका, पेया प्रतीता, तिस्तुप्या - चोखडा अवधारिता च । तथा विलेपिका द्विविधा - एका काञ्जिकविलेपिका द्वितीया उदकविलेपिका, पिष्टं मुद्गादिचूर्णं, समितं- अदृकः उत्स्विन्नं-मुगेरकादि काञ्जिकपत्रं | काञ्जिकेन वाष्पितं अरणिकादिशाकं, एतदादीन्यलेपकृतानि । अथ लेपकृतान्याह - " विगई विगईऽवयवा, अविगइपिंडरसएहिं जं मी । गुलदहि तिप्पावयवे, विगडंमि (य) सेसएसुं च ॥ १ ॥” विकृत्यवयवा - मन्धुप्रभृतयः तैस्तथाऽविकृतिरूपैः पिण्डरसैश्च (यत्) मिश्रं तत्सर्वमपि लेपकृतमिति प्रक्रमः । अथ पिण्डरसं व्याख्यानयति"अंबाडकविट्ठे, मुद्दिया माउलिंग कयले य । खजूर नालिकेरे, कोले चिंचा य बोद्धवा ॥ १ ॥ " 'कोलो' बदरीचूर्ण चिश्चा-अम्लिका, अन्यान्यपि एवंविधानि पिण्डरसद्रव्याणि ज्ञेयानि ] । इति पात्रधावनविधिः, ततोऽपि For Private & Personal Use Only पात्रधावनविधिः ॥ ५७ ॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy