SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आचाम्लादितपा गुर्वाज्ञया तावन्मात्रं तद्भले परिष्ठापयति वा निरवद्यभूम्यां, अत्र च विधिगृहीतविधिपरिष्ठा-12 पितादिचतुर्भङ्गी ज्ञेयेति ग्रासैषणाविधिः। इदानीं भोजनानन्तरं यत्कर्त्तव्यं तदाह-'यतने'त्यादि चः पुनः 'पात्र| शुद्धौ' पात्रप्रक्षालने 'यतना' यत्नशुद्धिः सापेक्षयतिधर्मो भवतीति क्रियान्वयः, तत्र प्रथमकल्पः पूर्वमुक्त एव ।। द्वितीयं च प्राग्गृहीताच्छोदकेन बहिर्ददाति, तत्र च प्रक्षालनभूमौ सर्वेऽपि मण्डल्याकारेणोपविशन्ति, मध्ये | |च स्थितोऽच्छद्रवधारी सर्वेषां पात्रप्रक्षालनार्थ द्रवं ददाति, ददति च ततस्ते साधवस्तृतीयं कल्पं, गुरोश्च पात्रं प्रथममेव पृथक् प्रक्षाल्यते, शेषसाधूनां तु प्रथमं यथाकृतं पात्रं, ततो यथाविशुद्धमिति, तदुक्तं दिनचर्यायाम्"गुरुणो पत्तं भिन्नं, कप्पिज अहागडं तु सेसेसु । पढमं पक्खालिज्जा, जहाविसुद्धं तु सेसाणं ॥१॥” इति ।।४ पात्रप्रक्षालनानन्तरं च द्वयोः द्वयोः साध्वोः पात्रकेषु निर्लेपनार्थमुदकं दत्ते, तदुक्तमोघनियुक्तौ-“दाऊण बितिअकप्पं, बहिआ मज्झढिओ उ दवहारी । तो दिति तइअकप्पं, दोण्हं दोण्हं तु आयमणं ॥१॥” इति । इदं च सागारिकाभावे ज्ञेयं, सति तु तस्मिन् मण्डल्यन्तरेऽपि प्रक्षालयन्तीत्युक्तं पञ्चवस्तुके-"अह भुंजिऊण जोग्गा, पच्छा होऊण पत्तए ताहे । जोग्गा धुवंति बाहिं, सागरिए णवरमंतो वा ॥१॥” आधाकर्मादिज्ञाने तु कल्पान् प्रवर्द्धयते, यदुक्तं तत्रैव-"अच्छदवेणुवउत्ता, हिरवयवे देंति तेसु कप्पति। णाऊण व परिभोगं, कप्पं ताहे पवटुंति ॥१॥” 'परिभोग'ति आधाकर्मादि । तथा दत्तेऽपि द्वितीयतृतीयकल्पे बहिर्यदि प्रेक्षेत IS| कथञ्चिदवयवं ततः प्राग्गृहीतेनैवान्तर्जलेन कल्पान् बहिः कुर्यान्न पुनस्तद्भङ्गभयादन्यद्गृहीयाद्, उक्तं च तत्रैव-18 Jan Education inte For Private Personel Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy