________________
धर्मसंग्रहे अधिकारः
३
॥१३९॥
णिग्गथिं वा गिण्हमाणे वा लंबमाणे (वा) णाइकमइ' त्ति” अर्थो द्रव्यं तेन जातं - प्रयोजनं यस्याः साऽर्थजातिका | तामिति व्याख्यानं [संयमस्थिताया अपि ह्यर्थजातमुत्पद्यते एभिः स्थानैः, तदुक्तं कल्पनिर्युक्तौ - "सेवग भज्जा ओमे, आवणमाणंत बोहिए तेणे। एएहिं अट्ठजायं, उप्पज्जइ संजमठियाए ॥१॥" अयं भावः - कोऽपि राजसेवको स्वभार्यां परिष्ठाप्य देशान्तरे गतः, सा च निष्क्रान्ता, ततः सोऽर्थजातं मार्गयति, तदाऽग्लानापि ग्लानकरणाद्युपायेन रक्ष्या, एवमपि तेनामुच्यमानायामर्थजातमपि दत्त्वा तस्मान्मोच्या । तथा कोऽपि वणिग् सकुटुम्बोऽपि प्रवित्रजिपुरव्यक्तां दारिकां मित्रगृहे निक्षिप्य प्रव्रजितः, काले च मित्रभूतो मृतः, ततो दुर्भिक्षे जाते तदीयैः पुत्रैरनाद्रियमाणा सा कस्यापि दासत्वं प्राप्ता, तस्याश्च पितुः कालान्तरे तत्रागमनं तेन च तत् सर्वं ज्ञात्वा तन्मोचनार्थं | कथाप्रसङ्गेन प्रबोधः कृतः, तथाप्यमोचने निष्क्रामता स्थापितं (यत्) द्रव्यं तद्गृहीत्वा समर्प्य, तस्याभावे | निजकानां गवेषणया तदुत्पादनीयं, एवमग्रेऽपि भावना कार्या] सर्वत्रापि परिणाममाश्रित्यातीचार भावना ज्ञेया ॥ १२३ ॥ इत्युक्ताः पञ्चमव्रतातिचाराः । अथ षष्ठव्रतस्य तानाह
दिनात्तदिन भुक्तादिचतुर्भद्यादिरन्तिमे । सर्वेष्वप्येषु विज्ञेया, दोषा वातिक्रमादिभिः ॥ ५३ ॥
दिने - दिवसे आत्तं - गृहीतं दिनात्तं तच तद्दिनभुक्तं च सन्निधिपरिभोगेन तद्दिनात्तदिनभुक्तं तदादिर्यस्यां सा चासौ चतुर्भङ्गी च भङ्गचतुष्टयं तदादिस्तत्प्रभृतिरन्तिमे - षष्ठे व्रतेऽतिचारो भवतीति प्रक्रमाद् ज्ञेयं । तत्र दिवा
Jain Education International
For Private & Personal Use Only
Ale
व्रताति
'चाराः
॥१३९॥
www.jainelibrary.org