________________
॥४०॥
धर्मसंग्रहे रुत्कृष्टं क्षेत्रतो हस्तशताभ्यन्तरादानीतं, गृहतस्तु गृहत्रयात्, तत्रैकस्मिन् भिक्षाग्राहिण इतरयोईयोस्तु द्विती
गवेषणाअधिकारः यसाधोयकाश्रितशुद्ध्यवलोकने उपयोगसंभवात् , इत्वरस्थापनायां कालस्य विवक्षा अत्र तु क्षेत्रस्येति भेदः18 ग्रहणैष10॥११ । कुतपादिस्थस्य घृतादेर्दानार्थ यन्मृत्तिकाद्यपनयनं तदुद्भिन्नं १२, यन्मालातः शिककादेरपहृतं साध्वर्थमा-1
णाग्रासैपनीतं तन्मालापहृतं, तचोर्ध्वाधउभयतिर्यग्मालापहृतभेदाच्चतुद्धों तत्रोपरिस्थितं चन्द्रशालासिककादिस्थं राणादोषाः अधःस्थितं भूमिगृहादिस्थं २ उभयस्थितं कुम्भीकोष्ठिकादिस्थं पार्युत्पाटनाबाहुप्रसारणाच ३ तिर्यकस्थित पृथिवीगतकष्टप्राप्याधारस्थं ४, १३ । यदाच्छिद्य परकीयं हठाद्गृहीत्वा दत्ते तदाछेद्यं, तत्स्वामिप्रभुचौरलक्षणा-II च्छेदकभेदैस्त्रिविधं, तत्र खामी राजा, प्रभुहपतिः १४ । यद्गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चिसाधुभ्यो दत्ते तदनिसृष्टं, तच्च साधारणचोल्लगजडानिसृष्टभेदात्रिविधं, तत्र साधारणं बहुखामिकं १, चोल्लका खाम्यादिना सेवकादीनामेकत्र क्षेत्रादौ प्रसादीकृतं भक्तादि तद्विषयं २, जडो हस्ती ३, १५॥ स्वार्थमधिश्रयणे दत्ते सति साध्वादिसमागमश्रवणात्तदर्थ पुनर्यो धान्यावापः सोऽध्यवपूरकः, स च यावदर्थिक १ पाखण्डि२ साधु ३ निमित्तभेदात्रिधेति १६ । षोडशाप्युद्गमदोषा उक्ताः, एतेषु च आधाकर्म १ औद्देशिके चरमत्रिक पाखण्डश्रमणनिर्ग्रन्थविषयं समुद्देशादेशसमादेशलक्षणं कर्मभेदत्रयं ४, तथा मिश्रजाताध्यवपूरकयोरन्तिमद्विकं पाखण्डियतिविषयलक्षणं (द्वयोरपि पाखण्डियतिविषयौ द्वौ द्वौ भेदौ इति प्रत्यन्तरे) ८ आहार- ॥४०॥ पूतिः ९ बादरप्राभृतिका चेति १० दोषदशकमविशोधिकोटि, न विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नु
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org