SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte लसएहिं । सत्तरसविहे असंजमे । अट्ठारसविहे अब । एगुणवीसाए नायज्झयणेहिं । वीसाए असमाहिठाणेहिं - | एकवीसाए सबलेहिं । बावीसाए परिसहेहिं । तेवीसाएं सुअगडज्झयणेहिं । चवीसाए देवेहिं । पंचवीसाए भावणाहि । छवीसाए दसाकप्पववहाराणं उद्देसणकालेहिं । सत्तावीसाए अणगारगुणेहिं । अट्ठावीसाए आया| रपकप्पेहिं । एगूणतीसाए पावसु अप्पसंगेहिं । तीसाए मोहप्पीअठाणेहिं । एगतीसाए सिद्धाइगुणेहिं । बत्तीसाए | जोगसंगहेहिं । तेतीसाए आसायणाहिं । अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरिआणं आसायणाए, उवज्झायाणं आ०, साहूणं आ०, साहूणीणं आ०, सावयाणं आ०, सावियाणं आ०, देवाणं आ०, देवीणं आ०, इहलोगस्स आ, परलोगस्स आ०, केवलिपन्नत्तस्स धम्मस्स आसा०, सदेवमणुआसुरस्स लोगस्स आ०, सङ्घपाणभूअजीवसन्ताणं आ०, कोलस्स आ०, सुअस्स आ, सुअदेवयाए आ०, वायणारियस्स आ०, जं वाइद्धं बच्चामेलिअं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं जोगहीणं घोसहीणं सुठु दिन्नं दु परिच्छिअं अकाले कओ सज्झाओ काले न कओ सज्झाओ, असज्झाए सज्झाइअं सज्झाए न सज्झाइअं तस्स मिच्छामि दुक्कडं । ” व्याख्या-प्रतिक्रमामीति प्राग्वत्, 'एकविधे' एकप्रकारे 'असंयमे' अविरतिलक्षणे योऽतिचारः कृत इति गम्यते, तस्य मिथ्यादुष्कृतमित्यन्ते वक्ष्यमाणेन संबन्धः, एवमन्यज्ञापि 'वायणारि अस्स आसायणाए' इति यावद्योज्यं, रागोऽभिष्वङ्गः, -द्वेषोऽप्रीतिलक्षणः, बन्धनत्वं चानयोः स्पष्टं, ताभ्यां हेतुभूताभ्यां योऽतिचारस्तं इति प्रतिक्रमामीति क्रिया, हेत्वर्थादौ तृतीया [च] कचित् सप्तमी च सर्वत्र स्वयं व्याख्येया । For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy