________________
धर्मसंग्रहे
॥७९॥
साधुप्रतिशब्दार्थस्तु व्याख्यास्यते । दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मा इति दण्डास्तैः दुष्पयुक्तमनो-साधु
डास्त दुमयुक्त | वाक्कायैस्त्रिभिरिति । गोपनं गुप्ती-रक्षा मनसो गुप्तिर्वाचो गुप्तिः कायस्य गुप्तिः ताभिः प्रवीचाराप्रवीचाररूपाभिः,
क्रमणं
व्याख्या एतासां चातिचारः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण । शल्यतेऽनेनेति शल्यं, || माया-निकृतिः सैव शल्यं यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वाऽभिनिवेदयति, अभ्याख्यानं
वा यच्छति, तदा सैव शल्यमशुभकर्मनिबन्धनेनात्मशल्यनात्तेन, निदानं-दिव्यमानुपर्द्धिदर्शनश्रवणाभ्यां तदभिलषतोऽनुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात्तेन, मिथ्या-विपरीतं दर्शनं २तदेव शल्यं तत्प्रत्य| यकर्मादानेनात्मशल्यनात्तेन चेति त्रिभिः शल्यैः । गुरोर्भावो गौरवं-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वं, तच नरेन्द्रपूजाचार्यत्वादिरूपया ऋद्ध्या तथेष्टरसैः सातेन च-सुखेन तत्तत्प्रात्यभिमानात्प्राप्तिप्रार्थनद्वारेण त्रिविधं, ततश्च ऋद्धिरससातगौरवैस्त्रिभिः इत्यर्थः । विराधना-खण्डना, ज्ञानस्य विराधना ज्ञानविराधना सा |च ज्ञाननिन्दया १ गुर्वादिनिहवेन २ 'काया वया य तेचिअ, ते चेव पमाय अप्पमाया य । मोक्खाहिगारगाणं, जोइसजोणीहिं किं कजं?॥१॥ इत्याद्यत्याशातनया ३ खाध्यायिकाद्यन्तरायकरणेन ४ अकालखाध्यायादिविसंवादयोगेन ५ च पञ्चधा, एवं दर्शनं-सम्यक्त्वं तत्प्रभावकशास्त्राणि संमत्यादीन्यपेक्ष्य तद्विराधनापि पञ्चधा भावनीया, चारित्रविराधना व्रतादिखण्डनलक्षणा तया । कष्यते प्राणी विविधदुःखैरस्मिन्निति कषः-संसारस्तस्यायो लाभो येभ्यस्ते कषायाः, तत्र क्रोधोऽप्रीत्यात्मकः मानः-स्तब्धता माया-कौटिल्यं लोभो-मूछो तेषां
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org