________________
धर्मसंग्रहे ||| हिं-मणदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहि-मणगुत्तीए वयगुत्तीए कायगुत्तीए । प०तिहिं सल्लेहि-1 प्रतिक्रमण अधिकारः मायासल्लेणं निआणसल्लेणं मिच्छादसणसल्लेणं । प० तिहिं गारवेहि-इडीगारवेणं रसगारवेणं सायागारवेणं ।
प० तिहिं विराहणाहि-नाणविराहणाए दसणविराहणाए चरित्तविराहणाए । प० चउहिं कसाएहिं-कोहकसा-18
एणं माणकसाएणं मायाकसाएणं लोभकसाएणं । प० चउहिं सन्नाहि-आहारसन्नाए भयसण्णाए मेहुण॥७८॥
सण्णाए परिग्गहसण्णाए । प० चउहिं विगहाहि-इत्थीकहाए भत्तकहाए देसकहाए रायकहाए । प० चउहिं| झाणेहि-अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणणं सुक्केणं झाणेणं । पडि. पंचहि किरिआहि-काइआए अहिगरणिआए पाउसिआए पारिआवणिआए पाणाइवायकिरिआए।प० पंचहिं कामगुणेहि-सद्देणं रूवणं गंधेणं
रसेणं फासेणं । पडि० पंचहि महत्वएहि-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं, अदिण्णादाणाओ वेरमSणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडि० पंचहिं समिई हिं-ईरिआसमिईए भासासमिईए एसणा
समिईए आयाणभंडमत्तनिक्खेवणासमिईए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणासमिईए । पडि छहिं जीवनिकाएहिं-पुढवीकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं । पडि० छहिं लेसाहिं-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए। पडि० सत्तहिं भयठाणेहिं । अट्ठहिं
मयठाणेहिं । नवहिं बंभचेरगुत्तीहिं । दसविहे समणधम्मे । इगारसहिं उवासगपडिमाहिं। वारसहिं भिक्खु४पडिमाहिं । तेरसहि किरियाठाणेहिं । चउदसहिं भूअगामेहिं । पनरसहिं परमाहम्मिएहिं । सोलसहिं गाहासो
॥
Jain Education Inter
For Private & Personal Use Only
PAw.jainelibrary.org