________________
धर्मसंग्रह अधिकारः
॥१२७॥
भावनाः ५ ॥१५६वा, रागानन्तरीकभिष्वङ्गवानमनाया
गायस्य वर्जनम् ॥१॥ एतेष्वेवामनोज्ञेषु, सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्तिताःचरणकर॥२॥” स्पर्शादिषु मनोहारिषु विषयेषु यद्गाढं गाद्ध्यस्य-अभिष्वङ्गस्य वर्जनं स्पर्शादिष्वेवामनोज्ञेषु-इन्द्रियप्रति- सप्तती कूलेषु योद्वेषः-अप्रीतिलक्षणस्तस्य वर्जनं, गाद्ध्यवान् हि मनोज्ञेषु विषयेष्वभिष्वङ्गवानमनोज्ञान विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्खारहितस्य न कचित् प्रीतिरप्रीतिर्वा, रागानन्तरीयकतया च द्वेषस्योपादानं (तेन भावनाः पञ्चैव), आकिञ्चन्यव्रतस्यैताः पञ्च भावनाः ५॥११६ ॥ इत्युक्तानि सप्रपञ्चानि महाव्रतानि । अथ षष्ठव्रतमाह
चतुर्विधस्याहारस्य, सर्वथा परिवर्जनम् । षष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥ ४६॥ 'चतुर्विधस्य' अशनपानखादिमखादिमभेदभिन्नस्य 'आहारस्य' अभ्यवहारस्य 'सर्वथा' त्रिविधत्रिविधेन 'परिवर्जन' विरमणं, तत्षष्ठं व्रतं भवतीति क्रियान्वयः। अथैतेषां संज्ञाविशेषमाह-एतानि' साक्षात् प्रतिपादितानि षट् व्रतानि 'इह'साधुधर्माधिकारे "जिनः' अर्हद्भिर्मूलभूता गुणाः मूलगुणाः शेषव्रताधारा इत्यर्थः 'स्मृताः' उक्ताः , उपलक्षणत्वाच्चैषां चरणसप्ततेरपिमूलगुणत्वं, सा चेयम्-"वय ५ समणधम्म १० संजम १७ वेआवचं १० च बंभगुत्तीओ।९नाणाइतिअ३ तव १२ कोह ४ निग्गहाई चरणमेअं॥१॥” इति, अस्या व्याख्या-व्रतानि ॥१२७॥ प्राणातिपातविरमणादीनि पञ्च, तानि तु वर्णितान्येव । तथा श्रमणानां-साधूनां धर्म:-क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाऽऽकिञ्चन्यब्रह्मस्वरूपो दशविधः, यतः-"खंती मद्दव अजव, मुत्ती तव संजमे अ बोद्धव्वे ।
Jan Education Internatione
For Private
Personel Use Only