SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह अधिकारः ॥१२७॥ भावनाः ५ ॥१५६वा, रागानन्तरीकभिष्वङ्गवानमनाया गायस्य वर्जनम् ॥१॥ एतेष्वेवामनोज्ञेषु, सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्तिताःचरणकर॥२॥” स्पर्शादिषु मनोहारिषु विषयेषु यद्गाढं गाद्ध्यस्य-अभिष्वङ्गस्य वर्जनं स्पर्शादिष्वेवामनोज्ञेषु-इन्द्रियप्रति- सप्तती कूलेषु योद्वेषः-अप्रीतिलक्षणस्तस्य वर्जनं, गाद्ध्यवान् हि मनोज्ञेषु विषयेष्वभिष्वङ्गवानमनोज्ञान विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्खारहितस्य न कचित् प्रीतिरप्रीतिर्वा, रागानन्तरीयकतया च द्वेषस्योपादानं (तेन भावनाः पञ्चैव), आकिञ्चन्यव्रतस्यैताः पञ्च भावनाः ५॥११६ ॥ इत्युक्तानि सप्रपञ्चानि महाव्रतानि । अथ षष्ठव्रतमाह चतुर्विधस्याहारस्य, सर्वथा परिवर्जनम् । षष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥ ४६॥ 'चतुर्विधस्य' अशनपानखादिमखादिमभेदभिन्नस्य 'आहारस्य' अभ्यवहारस्य 'सर्वथा' त्रिविधत्रिविधेन 'परिवर्जन' विरमणं, तत्षष्ठं व्रतं भवतीति क्रियान्वयः। अथैतेषां संज्ञाविशेषमाह-एतानि' साक्षात् प्रतिपादितानि षट् व्रतानि 'इह'साधुधर्माधिकारे "जिनः' अर्हद्भिर्मूलभूता गुणाः मूलगुणाः शेषव्रताधारा इत्यर्थः 'स्मृताः' उक्ताः , उपलक्षणत्वाच्चैषां चरणसप्ततेरपिमूलगुणत्वं, सा चेयम्-"वय ५ समणधम्म १० संजम १७ वेआवचं १० च बंभगुत्तीओ।९नाणाइतिअ३ तव १२ कोह ४ निग्गहाई चरणमेअं॥१॥” इति, अस्या व्याख्या-व्रतानि ॥१२७॥ प्राणातिपातविरमणादीनि पञ्च, तानि तु वर्णितान्येव । तथा श्रमणानां-साधूनां धर्म:-क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाऽऽकिञ्चन्यब्रह्मस्वरूपो दशविधः, यतः-"खंती मद्दव अजव, मुत्ती तव संजमे अ बोद्धव्वे । Jan Education Internatione For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy