SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ त्तसंभवात्, केवलिनश्च कृतकृत्यत्वेनालोचनाया अयोगात्, ननु यथासूत्रं प्रवर्त्तमानानामप्रमत्तयतीनामतिचार-19 रहितानामालोचना निष्फलेति चेत्सत्यं, परं केवलचेष्टानिमित्तानां सूक्ष्मप्रमादनिमित्तानां वा सूक्ष्माश्रवक्रियाणां संभवात्तेषां तच्छुद्धिनिमित्तमालोचना सफलैवेति १। तथाऽतीचाराभिमुख्यपरिहारेण प्रतीपंक्रमणमपसरणं प्रतिक्रमणं, मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन पुनरेवं न करिष्यामीति प्रत्याख्यानं, एतच समितिगुप्त्यादीनां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे गुरोः पुरतः आलोचनामन्तरेणापि मिथ्यादुकृतलक्षणं प्रायश्चित्तं क्रियते २ तथा मिश्रमालोचनप्रतिक्रमणरूपं, प्रागालोचनं पश्चाद्गुरुसंदिष्टेन प्रतिक्रमणं, इदं च शब्दादिविषयेषु रागादिकरणेन क्रियते, तत्रापि शब्दादिविषयेषु रागद्वेषयोर्या शङ्कायां सत्यां मिश्र, तन्निश्चये तु तपः प्रायश्चित्तमिति ३ । तथा विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः, अयं च सम्यगुपयुक्तेनापि गृहीतं पश्चात्तु अन्नाद्यशुद्धं ज्ञातं तदा कार्यः, उपलक्षणत्वात्क्षेत्रातिक्रान्तादावपि कार्यः ४। तथा व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वप्नदर्शननौसंतरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वक-18 कायवाङ्मनोव्यापारत्यागः ५। तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भ वति तत्तद् ज्ञेयमासेवनीयं च, इदं च सचित्तपृथिव्यादिसंघटने निर्विकृतिकादि षण्मासान्तं भवति ६।छेद18|स्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं, तपोदुर्दमश्च विकृष्टतपःकरणसमर्थस्तपसा हा गर्वितो भवति, यथा किं ममानेन प्रभूतेनापि तपसा? इति, अथवा तपःकरणासमर्थस्य ग्लानादेर्निष्कारणतोऽप-181 Jan Education in For Private Personal use only Vilm.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy