SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ धूनामवर्णवदनं ४ खदोषनिगृहने च मायित्वमिति ५ पंचविधा, यदुक्तम्-"णाणस्स केवलीणं, धम्मायरिआण सवसाहूणं। भासं अवण्णमाई, किविसि भावणं कुणइ ॥१॥” इति। आभियोगिक्यपि कौतुक १भूतिकर्म २ प्रश्न प्रश्नाप्रश्न ४ निमित्तै ५ राजीवनेन पञ्चविधा, उक्तं च-"कोऊअ १ भूइकम्मे २ पसिणा ३ इअरे ४ णिमित्त आजीवी ५। इद्धीरससायगुरुओ, अभिओगं भावणं कुणइ॥१॥” इति। तत्र कौतुकं |बालादीनां रक्षार्थ लपनकरभ्रमणथुथुक्करणहोमधूपादि १, पूतिकर्म वसतिशरीरभाण्डरक्षार्थ भस्मना मृदा वा सूत्रेण वा परिवेष्टनकरणं २, प्रश्नः परस्य लाभालाभादिप्रच्छनं, स्वयं वाऽङ्गुष्ठदर्पणखड्गतोयादिदर्शनं ३, प्रश्नाप्रश्नः खयं विद्यया कथितस्यान्यस्मै कथनं ४, निमित्तं च त्रैकालिकवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः ५, एतानि |च गौरवादिनिमित्तं कुर्वाणस्य साधोरभियोगनिमित्तकर्मकारणानि भवन्ति, अपवादतस्तु निःस्पृहवृत्त्या तीर्थो-18 18न्नतिकरणनिमित्तं कुर्वाणस्याराधकत्वमुच्चैर्गोत्रबन्धश्च भवति, उक्तं च-"एआणि गारवट्ठा, कुणमाणो आभि ओगिअं बंधे । बीअं गारवरहिओ, कुवइ आराहगुच्चं च ॥१॥” इत्याभियोगिकी । आसुर्यपि सदा विग्रहशी-1 लत्व १ संसक्ततपो २ निमित्तकथन ३ निष्कृपता ४ निरनुकम्पत्व ५ भेदेन पञ्चविधा, उक्तं च-"सइविग्गहसी-18 लत्तं १ संसत्ततवो २ निमित्तकहणं च ३ निकिवया ४ विअ अवरा, पंचमगं निरणुकंपत्तं ५॥१॥” इति । 18|तत्र पश्चादननुतापितया क्षामणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धो विग्रहशीलत्वं, आहाराद्यर्थ तपः18 संसक्ततपः, शेषं स्पष्टं । सांमोही चोन्मार्गदेशना १ मार्गदूषण २ मार्गविप्रतिपत्ति ३ मोह ४ मोहजनन-18 Jain Education in For Private Personal Use Only jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy