SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१७८॥ Jain Education In पञ्चसंख्यानां 'भावनानां तत्तत्खभावाभ्यासरूपाणां 'विवर्जनं' परिहारः, प्रक्रमादनशने, विशेषेण तत्र वर्जनीयत्वात्, तत् सापेक्षयतिधर्मो भवतीति संबन्धः । चारित्रवतोऽपि संक्लेशविशेषेण तत्तद्भावनाकरणे तादृशतादृशदेवेषु गमनात्, उक्तं च- "जो संजओवि एआसु, अप्पसत्थासु वह कहिंचि । सो तविहेसु गच्छह, | सुरेसु भइओ चरणहीणो ॥ १ ॥" अत्र 'भइओ चरणहीणोति सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा भाज्यः, कदाचित्तादृगदेवेषु कदाचिच्च नारकतिर्यक्कु मानुषेष्विति । एताश्च पंचापि भावनाः प्रत्येकं पञ्चविधाः, तत्र कान्दर्पी कन्दर्प १ कौकुच्य २ द्रुतशीलत्व ३ हास्य ४ परविस्मय ५ करणेन पञ्चविधा भवति, यतः - "कन्दप्पे कुक्कुइए, दुअसीले आवि हासणकरे अ । विम्हाविंतो अ परं, कंदष्पं भावणं कुणइ ॥ १ ॥ " त्ति 1 एषु चादृट्टहासः स्वरूपेण हासो गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः कन्दर्पकथाकथनं तदुपदेशस्तत्प्रशंसा च कन्दर्पशब्देनोच्यन्ते । कौकुच्यं - भाण्डचेष्टा, सा च कायवाक्सम्बन्धिभेदाद्विविधा, तत्राद्या भ्रूनयनादि| देहावयवविकारैः स्वयमहसता परस्य हासनं, द्वितीया तु हास्यकारवचनैरिति २, द्रुतशीलत्वं चापर्यालोच्य संभ्रमावेशात् द्रुतं द्रुतं भाषणं तथा द्रुतं द्रुतं गमनं दुतं द्रुतं कार्यकरणं, स्वभावस्थितेनापि तीव्रोद्रेकवशाद्दर्पेण स्फुटनमिवेति च ३, हास्यं च विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत् परच्छिद्रान्वेषणं चेति ४, विस्मापनं चेन्द्रजालादिकुतूहलैः प्रहेलिकाकुहेडकादिभिश्च खयमविस्मयमानेन परेषां मनोविभ्रमोत्पादन ५मिति पञ्चविधा कान्दर्पी भावना । कैल्बिषिकी च द्वादशाङ्गीरूपश्रुतज्ञान १ केवलि २ धर्माचार्य ३ सर्वसा For Private & Personal Use Only आर्यादिभाव नाः ॥१७८॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy