________________
धर्मसंग्रहे I|| दिशास्त्रपरिज्ञानार्थमेव दर्शनोपसंपदिति । अधुना चारित्रोपसंपद्विधिर्यथा-"दुविहा य चरित्तंमी, वेआवच्चे|| दशधा अधिकारः || तहेव खमणे य । णिअगच्छा अण्णंमी, सीअणदोसाइणा हुंति ॥१॥ इत्तरिआइ विभासा, वेआवचंमि तहय सामाचारी
खमणे य । अविगिट्ठविगिट्ठमि अ, गणिणा गच्छस्स पुच्छाए ॥२॥" इह चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यं ।
प्रतिपद्यते, स च कालतो द्विधा-इत्वरो यावत्कथिकश्च, आचार्यस्यापि वैयावृत्त्यकरोऽस्ति न वा, तत्रायं विधिः-18 ॥११॥
यदि नास्ति ततोऽसाविष्यत एव । अथास्ति स इत्वरो यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते । अथ द्वावपि लब्धियुक्ती, ततो वास्तव्य एव कार्यते इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपूर्व तेभ्यो दीयते आगन्तुकस्तु कार्यते इति । अथ प्राक्तनोऽपि तेभ्यो नेच्छति, तत आगन्तुको विसय॑ते एव । अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः कार्याः, यावदागन्तुको विसयंते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राण्यत इति, अथ वास्तव्यः खल्वितर आगन्तुकस्तु यावत्कथिकस्ततोऽसौ वास्तव्योऽवधिकालं यावत्तेभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरी, तत्राप्येकस्तेभ्यः कार्यः, शेषं पूर्ववद, अन्यतमो वाऽवधिकालं यावद्धार्यते, इत्येवं यथाविधिना विभाषा कार्येत्युक्ता वैयावृत्त्योपसंपत् । क्षपणोपसंपद्यथा चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसंपद्यते, स च क्षपको द्विविधः, इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा, विकृष्टोऽविकृष्टश्च, तत्राष्टमादिक्षपको विकृष्टः,18
eaeeeeeeeeeeeeeeee
JainEducation int
For Private
Personel Use Only